SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -24 : ३.६ ] कघवज्ज्ञा 21) पाइयकव्वम्मि रसो जो जायइ तह य छेयभणिएहिं । उययस्स य' वासियसीयलस्त तित्तिं न वचामो ॥ ३॥ 22) कह कह वि रएइ पयं मग्गं पुलएइ छेयमारहा। चोरो व्व कई अत्थं घेत्तूणं कह वि निव्वहइ ॥ ४ ॥ सद्दावसहभीरू पए पए कि पि कि पि चिंतंतो। दुक्खेहि कह वि पावइ चोरो अत्थं कई कब्धं ॥ ५ ॥ 24) सद्दपलोट्टे दोसेहि वजियं सुललियं फुडं महुरं पुण्णेहि कह वि पावइ छंदे कव्वं कलत्तं च ॥ ६॥ 21) प्राकृतकाव्ये रसो यो जायते तथा च च्छेकमणितैः । उदकस्य च वासितशीतलस्य तृप्तिं न व्रजामः । ] प्राकृतकाव्ये रसो यो जायते तथा छेकमणितैः । उदकस्य च वासितस्य सुगन्धीकृतस्य शीतलस्य तृप्तिं न बजामः ।पूरणगुणसुहितार्थानां कर्तरि षष्ठी। तेन, उदकेन तृप्ति न बजामः ।। २१ ।। 22) [ कथंकथमपि रचयति पदं मार्ग प्रलोकयति च्छेकम् (छेदम् ) आरोहति । चोर इव कविरथं गृहीत्वा कथमपि निर्वहति ॥ ] कविरथम् अभिधेयं कथमपि गृहीत्वा निर्वहति । कयंकथमपि विरचयति पदं चरणम् । मार्ग प्रलोकयति । छेदमारोहति। चोर इव । यथा दस्युः कयंकयमपि अर्थ द्रव्यं गृहीत्वा याति । कयंकयमपि विरचयति पदं चरणन्यात । । मार्ग प्रलोकयति । छिद्र छिण्डिकाम् ( ? ) आरोहति इति ।। २२ ।। ___25) [ शब्दापशब्दभीरुः पदे पदे किमपि किमपि चिन्तयन् । दुःखैः कथमपि प्राप्नोति चोरोऽथ कविः काव्यम् ॥ ] कविः काव्यं, चोरोऽयं कथमपि दुःखैः प्राप्नोति। किंविशिष्टः। शब्दापशब्दभीरुः । 'पदे पदे श्लोकचतुर्थांशे । पक्षे चरणधारणे। किनपि किमपि चिन्तयन् , कथं सकवृतं विवास्यामि, कथमितोऽयं गृहीवा यास्यामि ॥ २३ ।। 24) [ शब्दप्रवृत्तं दोषैर्जितं सुललितं स्फुटं मधुरम् । पुण्यैः कयमपि प्राप्नोति च्छन्दसि ( च्छन्दे ) काव्यं कलत्रं च ॥] कविः पुण्यैः काव्यं 1 I उययस्य व 2 I उदकस्येव वासितशीतलस्य. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy