SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [729 : ८४.१ 729) परसुच्छेयपहरणेण निहसणे नेय उझिया पयई । चंदण संनयसीसो तेण तुमं वंदप लोओ ॥२॥ 730) उत्तमकुलेसु जम्मं तुह चंदण तरुवराण मज्झम्मि । दुज्जीहाण खलाण य निच्चं चिय तेण अणुरत्तो ॥ ३॥ 731) एक्को चिय दोसो तारिसस्स चंदणदुमस्स विहिडिओ। जीसे दुट्टभुयंगा खणं पि पासं न मेल्लंति ॥४॥ 732) बहुतरुवराण मज्झे चंदणविडवो भुयंगदोसेण । छिन्झइ निरावराहो साहु व्व असाहुसंगेण ॥ ५॥ ८५. वडवज्जा (वटपद्धतिः) 733) जाओ सि कीस पंथे अहवा जाओ सि कीस फलिओ सि । अह फलिओ सि महादुम ता सउणविडंबणं सहसु ॥१॥ 729) [ परशुच्छेदप्रहरणेन निघर्षणेन नैवोज्झिता प्रकृतिः । चन्दनः संनतशीर्षस्तेन त्वां वन्दते लोकः ॥ ] परशुच्छेदप्रहरणनिघर्षणे व त्यक्ता प्रकृतिः । हे चन्दन संनतशिरास्तेन त्वां वन्दते लोकः' ।। ७२९ ।। - 730) [ उत्तमकुलेषु जन्म तव चन्दन तरुवराणां मध्ये । द्विजिह्वानां खलानां च नित्यमेव तेनानुरक्तः ।। ] हे चन्दन तरुवराणां मध्ये तवोत्तमकुलेषु जन्म । द्विजिह्वानां खलानां च तेन हेतुना त्वमनुरक्तोऽसि । प्रकारान्तरेणोपालम्भः ।। ७३० ।। ___731) [ एक एव दोषस्तादृशस्य चन्दनद्रुमस्य विधिघटितः । यस्य दुष्टभुजङ्गाः क्षणमपि पार्श्व न मुञ्चन्ति ।। ] तादृशस्य चन्दनद्रुमस्यैक एव दोषो विधिकृतो, यस्य दृष्टभुजङ्गाः क्षणमपि पावं न मुञ्चन्ति ।। ७३१ ॥ ___732) [ बहुतरुवराणां मध्ये चन्दनविटपो भुजङ्गदोषेण । छिद्यते निरपराधः साधुरिवासाधुसङ्गेन । ] बहुतरुवराणां मध्ये चन्दनवृक्षो भुजङ्गदोषेण च्छिद्यते निरपराधः साधुरिवासाधुसङ्गेन ।। ७३२ ।। 733) [ जातोऽसि कस्मात्पथि, अथवा जातोऽसि कस्मात्फलितोऽसि । अथ फलितोऽसि महाद्रुम तच्छकुन विडम्बनां सहस्व ।। ] हे 1 G I add : खण्डनेऽपि निघर्षणेऽपि नतशिरास्त्वम् , अतो भवन्तं लोको वन्दते । For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy