SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 728 : ८४.१ ] चंदणवज्जा 726) आसंति संगमासा गर्मति रयणिं सुहेण चक्काया । दिया न य हुँति विओयकायरा कह नु वोलंति ॥ ५ ॥ 727) अलियं जंपेइ जणो जं पेम्मं होड़ अत्थलोहेण । सेवालजीवियाणं कओ धणं चकवायाणं ॥ ६ ॥ WWWVIA Acharya Shri Kailassagarsuri Gyanmandir ८४. चंदणवज्जा ( चन्दनपद्धतिः ) 728) सुसिएण निहसिएण वि तह कह विहु चंदणेण महमहियं । सरसा वि कुसुममाला जह जाया परिमलविलक्खा ॥ १ ॥ १९७ प्रतिबिम्बदर्शनाराया, तानपि हरन्ति तरङ्गाः कल्लोलाः । अत एव पश्यत निपुणत्वं विधेः । चक्रवाकः किल ' इयं मम प्राणवल्लभा' इति स्वकीयं प्रतिबिम्बं जलस्थितमवलोक्य उदश्वसीत् । तत्रापि हतविधिपरिणामेन' तदात्मप्रतिबिम्बम् अम्बुनि गतम् ऊर्मय एव विनाशयन्ति ।। ७२५ ।। For Private And Personal Use Only 726) [ आसते संगमाशया गमयन्ति रजनीं सुखेन चक्रवाकाः । दिवसा न च भवन्ति वियोगकातराः कथं नु व्यतिक्रामन्ति ॥ ] चक्रचाका: संगमाशया आसते, रजनीं गमयन्ति सुखेन, दिवसा न च भवन्ति वियोगकातराः कथम् नु अतिक्रामन्ति ।। ७२६ ॥ 727) [ अलीकं जल्पति जनो यत् प्रेम भवत्यर्थलोमेन । शैवालजीविकानां कुतो धनं चक्रवाकाणाम् || ] जनोऽलीकं मृषा जल्पति, यत् प्रेम अर्थलोभेन भवति । अर्थनिमित्तं स्नेहो भवतीति यत् कथयति तन्मृषा । तदेव दृष्टान्तेन साधयति । शैवालजीविकानां चक्रवाकाणां कुतो धनम् ॥ ७२७ ॥ 728) [ शोषितेन निघर्षितेनापि तथा कथमपि खलु चन्दनेन प्रसृतम् । सरसापि कुसुममाला यथा जाता परिमलविलक्षा || ] तथा कथमपि चन्दनेन महमहितम् । किंविशिष्टन । शोषितेन निघर्षिते - नापि । यथा सरसापि सुगन्धापि कुसुममाला पुष्पस्रक् परिमलविलक्षा 1 जाता ।। ७२८ ।। 1 G 'परिणमने, I परिणमनेन
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy