SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [ 663 : ७२.५663) वम्महभक्खणदिवोसहीइ अंगं च कुणइ जरराओ। पेच्छह निठुरहियओ एहि सेवेइ तं कामो॥५॥ 664) उज्झसु विसयं परिहरसु दुक्यं कुणसु नियमणे धम्म । ठाऊण कण्णमूले इ8 सिठं व पलिएण ॥६॥ 665) जीयं जलबिंदुसमं उप्पजइ जोवणं सह जरार। दियहा दियहेहि समा न हुंति किं निठुरो लोओ॥७॥ 666) वरिसमयं नरआऊ तस्स वि अद्धेण हुँति राईओ। अद्धस्स य अद्धयरं हरइ जरा पालभावो य ।। ८॥ 667) को एत्थ सया सुहिओ कस्स व लच्छी थिराइ पेम्माई। कस्स वन होइ पलियं भण को नहु खंडिओ विहिणा॥९॥ 663) [ मन्मथभक्षणदिव्योषध्याङ्गं च करोति जराराजः । प्रेक्षवं निष्ठुरहृदय इदानीं सेवते तं कामः ॥ ६६३ ॥] ___664) [ उज्झ विषयं परिहर दुष्कृतं कुरु निजमनसि धर्मम् । स्थित्वा कर्णमूल इष्टं कथितमिव पलितेन ।। ] कर्णमूले स्थित्वा, इष्टं कथितमिव पलितेन वार्द्धकेन । इति कथम् । विषयम् उज्झ त्यज, दुष्कृतं परिहर परित्यज, निजमनसि धर्म कुरु । इति कर्णमूले लगित्वा कथितमिव । पूर्व हि जरा कर्णमूल एव समागच्छति ।। ६६४ ।। 665) [ जीवितं जलबिन्दुसममुत्पद्यते यौवनं सह जरया । दिवसा दिवसैः समा न भवन्ति, किं निष्ठुरो लोकः ॥ ] जीवितं जलबिन्दुसममुत्पचते यौवनं जरया समम् । दिवसा दिवसैः समा न भवन्ति । किं लोको निष्ठुरः ।। ६६५ ॥ 666) [ वर्षशतं नरायुस्तस्याप्यर्धेन भवन्ति रात्रयः । अर्धस्य चार्धतरं हरति जरा बालभावश्च ।। ] वर्षशतं नरायुस्तस्याप्यर्थेन भवन्ति रात्रयः । अर्धस्यार्धतरं हरति जरा वालभावश्च ॥ ६६६ ॥ 667) [ कोऽत्र सदा सुखितः कस्य वा लक्ष्मीः स्थिराणि प्रेमाणि । कस्य वा न भवति पलितं भण को न खल्ल खण्डितो विधिना || ] कोऽत्र जगति सदा सुखितः, कस्य लक्ष्मीः स्थिरा, कस्य प्रेमाणि स्थिराणि । कस्य च न भवति पलितं, भण कः खलु न खण्डितो विधिना ॥६६७॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy