SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -662: ७२.४] जरावजा - ७२. जरावज्जा [ जरापद्धतिः ] 659) ता धणरिद्धी ता सुंदरत्तणं ता वियडिमा लोए। जा तरुणीयणकडुयत्तणाइ न हु हुंति पलियाई ॥१॥ 660) न तहा लोयम्मि कडक्खियम्मि न हु जंपियं तह च्चेय। जह जह' तरुणीयणलोयणेसु सीसे पडताणं ॥२॥ 661) रमियं जहिच्छियाए धूलोधवलम्मि गाममज्झम्मि । डिभत्तणस्स दियहा य णं कया जरयदियह व्व ॥३॥ 662) संकुइयकंपिरंगो ससंकिरो दिन्नसयलपयमग्गो। पलियाण लज्जमाणो न गणेइ अइत्तए दिन्नं ॥४॥ पामराः । हे पथिका वहत मार्गम् । तनुकायते रजनीति पदं पदं प्रति योज्यम् ॥ ६५८ ॥ 659) [ तावद्धनऋद्धिस्तावत्सुन्दरत्वं तावद्विदग्धता लोके । यावत्तरुणीजनकटुकत्वानि न खलु भवन्ति पलितानि ॥ ] ।। ६५९ ॥ 660) [ न तथा लोके कटाक्षिते न खलु जल्पितं तथैव । यथा यथा तरुणीजनलोचनेषु शीर्षे पतत्सु ॥ ] न तथा लोके कटाक्षितेन न खलु जल्पितं तथा, यथा तरुणीजनलोचनेषु शीर्षे पतताम् ॥ ६६० ॥ 661) [ रमितं यथेप्सितं धूलीधवले ग्राममध्ये । डिम्भत्वस्य दिवसाश्च ननु कृता जरादिवसा इव ।। ] डिम्भत्वस्य दिवसा ननु कृता जरदिवसः ( ? जरादिवसा इव ) | धूलिधवले ग्राममध्ये यथेप्सितं रमितं क्रीडितम् ॥ ६६१ ॥ 662) [संकुचितकम्पनशीलाङ्गः शङ्कनशीलो दत्तसकलपदमार्गः । पलितेभ्यो लज्जमानो न गणयति अतीते दत्तम् ।। ] संकुचितकम्पनशीलाङ्गः, शङ्कनशीलो', दत्तसकलपदमार्गः पलितेभ्यो लज्जमानो न गणयतिः । अयि इति आमन्त्रणे । दत्तमिति न गणयति ।। ६६२ ॥ 1G omits जह 2 I जरदिवसैः 3 1 सशङ्कनोलः For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy