SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64) : ६६.११ । वसंतबजा 638) एको चिय दुब्विसहो विरहो मारे गयवई भीमो । किं पुण गद्दियसिलीमुद्दसमाद्दवो फग्गुणो पत्तो ॥ ९ ॥ 639) होस किल साहारो साहारे अंगणकिम वर्द्धते ' ॥ पत्ते वसंतमासे वसंतमालाइ सोइ ॥ १० ॥ 640) किंकरि करि म अजुत्तं जणेण जं बालओ त्ति भणिओ सि । धवलत्तं देतो कंटयाण साहाण मलिनत्तं ॥ ११ ॥ १७५ 1 | ८ 638) [ एक एव दुर्विषो विरहो ( विरथो) मारयति गतपतिकाः (गजपतीन् ) भीमः । किं पुनर्गृहीतशिलीमुखसमाधत्रः फाल्गुनः प्राप्तः ॥ ] एक एव विरहो वियोगस्तावन्मारयति गतपतीर्गतपतिकाः स्त्रीः । किंविशिष्टः । दुर्विषः, पुनर्भीमो रौद्रः । किं पुनः फाल्गुनमासः प्राप्तः । किंविशिष्टः । गहिय सिलीमुहसमाहवो गृहीताः शिलीमुखा भ्रमरा येन स गृहीत शिलीमुखः । माधवेन चैत्रेण सह वर्तत इति समाधवः । गृहीतशिलीमुखश्वानौ समाधवश्च गृहीत शिलीमुखसमाधत्रः । फाल्गुनः प्राप्तः । विरहस्तावन्मारयति प्रोषितपतिकाः । तत्रापि चेत् स मधुकरसहितः सचैत्रमासः फाल्गुनमासः । तस्मिन्नत्युद्दीपनत्वाद्विरहस्य । अथ च एक एव विरथो रथरहितो दुःसहो भीमो वृकोदरस्तावन्मारयति गजपतीन् हस्तिराजान् । किं पुनः फाल्गुनोऽर्जुनः प्राप्तो न मारयति । किंविशिष्टः । गहियसिलो मुहसमाहवो । गृहीताः शिली· मुखा बाणा येन । तथा सह माधवेन वर्तत इति समाधत्रः । गृहीतशिलीमुखश्वासौ समाधवश्च स तथा। भीमो वृकोदरो गजपतीन् मारयत्येकः । तत्रापि 'घृतकाण्डकोदण्डो भगवत्सारथिरर्जुनचेत् प्राप्तो भवेदिति श्लेषः ॥ ६३८ ॥ 639) [ भविष्यति किल साधारः सहकारेऽङ्गणे वर्धमाने । प्राप्ते वसन्तमासे व सान्त्र मांसानि शोषयति ॥ ] काचिद्विरहिणी आम्रवृक्षमुपवा पश्चात्तस्मिन्वर्धमाने प्रलपति। किलेति संभावनायाम् । सहकारेऽङ्गणविषये वर्धमाने सति किल कोऽपि साधारः सहधारोऽयं भविष्यति । वसन्तमासे प्राप्तेऽसौ सहकारो वसान्त्रमांसानि शोषयति मम ॥ ६३९॥ For Private And Personal Use Only 640) [ किंकरि कुरु मायुक्तं जनेन यद्वालक इति भणितोऽसि । धवलत्वं ददानः कण्टकानां शाखानां मलिनत्वम् || ] किंकरि मा कार्षीर 1 G, I वहते, 2 G, I सहाधारत्वं
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy