SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० वज्जालग्गं [552:५८.१५८. कुट्टिणीसिक्खावजा [कुट्टिनीशिक्षापद्धतिः] 552) दरहसियकडक्खणिरिक्खणाइ सिंगारकम्ममसिणाई। एयाइ पुणो सिक्खसु निरुवमसोहग्गदइयाई ॥१॥ 553) मग्गंती मूलियमूलियाइ मा भमसु घरहरं पुत्ति । छंदाणुवत्तणं पिययमस्स एयं वसीकरणं ॥२॥ 554) भूसणपसाहणाडंबरेहि मा खिवसु पुत्ति अप्पाणं । रंजिज्जइ जेण जणो अन्न च्चिय ते अलंकारा ॥३॥ 555) अन्नासत्ते विपिए अहिययरं आयरं कुणिज्जालु। उद्धच्छि वेयणाइ वि नर्मति चरियाइ वि गुणेहिं ॥४॥ rammmmmmmmmmmmmmmmm कृष्णे दुष्टहृदये कृष्णाः, धवले शुद्धहृदये धवलाः । मणिरप्येवंविधो भवति ॥ ५५१ ।। 552) [ ईषद्ध सितकटाक्षनिरीक्षणानि शृङ्गारकर्ममसृणानि । एतानि पुन: शिक्षस्व निरुपमसौभाग्यदायकानि ॥ ] हे पुत्रि, ईषद्धसितकटाक्षनिरीक्षणानि शृङ्गारकर्ममसृणानि, एतानि पुनः शिक्षस्व निरुपमसौभाग्यदायकानि ।। ५५२ ।। 5.3) [ मार्गयमाणा मलिका मूलिका मा भ्रम गहगहं पुत्रि । छन्दानुवर्तनं प्रियतमस्यैतदशीकरणम् ।। ] मार्गयमाणा मलिका ओषधीः, मम भर्ता कथं वश्यो भवतीति, गृहं गृहं मा भ्राम्य हे पुत्रि । छन्दानुवर्तनं प्रियतमस्यैतद्वशीकरणम् । छन्दानुवर्तनम् ---" इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथवा, गमिष्यामो यामो, भवतु गमनेनाथ भवतु " इत्यादि वर्तनम् ।।५५३॥ 554) [ भूषणप्रसाधनाडम्बरैर्मा क्षिप पुत्र्यात्मानम् । रज्ज्यते येन जनोऽन्य एव तेऽलङ्काराः ॥] भूषणप्रसाधनाडम्बरैस क्षपयात्मानम् । रज्यते येन जनोऽन्य एव तेऽलङ्काराः ।। ५५४ ।। 555) [ अन्यासक्तेऽपि प्रियेऽधिकतरमादरं कुर्वीथाः । ऊर्ध्वाक्षि वेदना अपि नमन्ति चरिता अपि गुणैः ॥ ] अन्यासक्ते प्रियेऽधिकतरमादरं कुर्वीथाः । ऊर्वाक्षि हे प्रसृताक्षि....दुःखमपि चरित्रगुणै मनशीला भवन्ति ।। ५५५ ॥ 1G, I खबसु For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy