SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - 551 : ५७.९ ] बालासंवरणवजा विरज्जति' । 548 ) रज्जंति' नेय कस्स वि रत्ता पसयच्छि न हु दिrयरकर व छेया अदिट्ठदोसा वि रज्जति ॥ ६ ॥ 549) रज्जावति' न रजहि" हरंति हिययं न देति नियहिययं । छेया भुयंगसरिसा डसिऊण परंमुद्दा होंति ॥ ७ ॥ 550) रज्जावति' न रज्जहिं देति असोक्खं न दुक्खिया हुंति । असुयविणय ति एहि दुक्खाराहा जए छेया ॥ ८ ॥ 551) रते रत्ता कसणम्मि कसणया धवलयम्मि तह धवला । फलिहमणि व्व छल्ला हुंति जणे पुत्ति संपूण्णा ॥ ९ ॥ Acharya Shri Kailassagarsuri Gyanmandir राध्याः । अथवा दुःखेनारुह्यन्ते दुरारोहाः । कथं तदेव दर्शयति । दानं न ददति, बहुलं स्नेहं दर्शयन्ति नैव रज्यन्ते, परेषां मनो गृहन्ति, न त्वात्मनो ददति । अत एव दुराराध्याः ।। ५४७ ॥ १४९ 548 ) [ रज्यन्ते नैव कस्मिन्नपि रक्ताः प्रसृताक्षि न खलु विरज्यन्ते । दिनकरकरा इत छेका अदृष्टदोषा अपि रज्यन्ते ॥ ] रज्यन्ते नैव कस्मिन्नपि, हे प्रसृताक्षि' नैव रक्ताः सन्तो विरज्यन्ते । दिनकरकरा इक च्छेका दृष्टदोषा विरज्यन्ते । दिनकर किरणपक्षे, दृष्टा दोषा रात्रियैस्ते ।। ५४८ ।। 549) [ रञ्जयन्ति न रज्यन्ते हरन्ति हृदयं न ददति निजहृदयम् । छेका भुजङ्गसदृशा दष्ट्वा पराङ्मुखा भवन्ति ॥ ५४९ ॥ ] 550) [ रञ्जयन्ति न रज्यन्ते ददत्यसौख्यं न दुःखिता भवन्ति । अश्रुतविनया इतीदानीं दुःखाराध्या जगति च्छेकाः ॥ ] रञ्जयन्ति न रज्यन्ते, ददत्यसौख्यं न दुःखिता भवन्ति । अमुणेमि जाण इण्हि ( ? ) येषामिदानीं दुःखाराध्या जगति च्छेकाः ॥ ५५० ॥ " 1 G, I, Laber रच्वंति, विरच्चंति, विरच्चैति 2 I रच्चावैति 3 I रच्चाह 4 I प्रसृत्यक्षि 551 ) [ रक्ते रक्ताः कृष्णे कृष्णा धवले तथा धवलाः । स्फटिकमणिरिव छेका भवन्ति जने पुत्रि संपूर्णाः ॥ ] हे पुत्र च्छेकाः संपूर्णाः स्फटिकमणिरिव भवन्ति । कथं तदेव दर्शयति । रक्तेऽनुरक्तजने रक्ताः, For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy