SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ वज्जालग्गं [506:५१.१० 506) भणिओ वि जइ न कुप्पसि जई न तुम होसि कूडजोइसिओ। ता कीस तुज्झ जाया अन्नेहि गणावर दियह ॥ १०॥ 507) अंगारयं न याणइ न हु बुज्झइ हत्थचित्तसंचारं। इय माइ कूडगणओ कह जाणइ सुक्कसंचारं ॥ ११ ॥ ५२. लेहयवज्जा [ लेखकपद्धतिः] 508) मसि मलिऊण न याणसि लेहणि गहिऊण मूढ खलिओ सि।। ओसरसु कूडलेहय सुललियपत्तं विणासिहिसि ॥१॥ 509) ढलिया य मसी भग्गा य लेहणी खरडियं च तलवटें । धिद्धित्ति कूडलेहय अज वि लेहत्तणे तण्हा ॥२॥ ____506) [भणितोऽपि यदि न कुप्यसि यदि न त्वं भवसि कूटज्योतिषिकः । तत् किं तब जायान्यैर्गणयति दिवसम् ।। ] भणितोऽपि. यदि न कुप्यसि, यदि त्वं न भवसि कूटज्योतिषिकस्ततः किमिति तव. जायान्यैर्गणयति दिवसम् । यदि त्वं सभ्यग्यधुं जानासि, तदा किमित्यन्येन याभयति । तस्मात्त्वमकुशलः ॥ ५०६ ।। ___507) [ अङ्गारकं न जानाति न खलु बुध्यति हस्तचित्रासंचारम् (हस्तचित्रसंचारम् ) । इति मातः कूटगणकः कथं जानाति शुक्रसंचारम् ॥ ] अङ्गारकं भौम, ( पक्षे ) अङ्गरतं, न जानाति, न खलु बुध्यति हस्तचित्रासंचारम् । हस्तचित्रयोश्च संचारः कुक्कोकप्रणीतोऽत्र बोद्धव्यः । ग्रन्थगौरवभयान्न लिख्यतेऽत्र । इति हे मातः, अयं कूटगणकः शुक्रसंचारं भार्गवसंचारं शुक्रस्तम्भनं कथं जानाति ।। ५०७ ॥ ___508) [ मषीं मर्दितुं न जानासि लेखनी गृहीत्वा मूढ स्खलितोऽसि । अपसर कूटलेखक सुललितपत्रं विनाशयिष्यसि ।। ] मषी मदितुं न जानासि लेखनी गृहीत्वा मढ स्खलितोऽसि अतोऽपसर कूटलेखक, सुललितपत्रं विनाशयिष्यसि । कश्चिद् यब्धुम् अनिपुणः कयाचिन्नायिकया एवमुच्यते ।। ५०८ ।। ___509) [ स्खलिता च मपी भग्ना च लेखनी भग्नं च तालपत्रम् ( तलपट्टम् ) । धिगधिगिति कूटलेखकाद्यापि लेखकत्वे तृष्णा ।। ] ढलिता For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy