SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 505 : ५१.९ ] जोइसियवज्जा १३७ 502) विउलं फलयं थोरा सलायया' तुं पि गणय कुसलो सि । तह विन आओ लुको स चिय सुन्नहियओ सि ॥ ६ ॥ 503) डज्झउ सो जोइलिओ विचित्तकरणाइ जाणमाणो वि गणिउं सयवारं मे उट्ठ धूमो गणंतस्स ॥ ७ ॥ 504) जइ गणसि पुणो वि तुमं विचित्तकरणेहि गणय सविसेसं । सुक्ककमेण' रहियं न हु लग्गं सोहणं होइ ॥ ८ ॥ 505) मोत्तूण करणगणियं अंगुलिमेत्तेण जइ वि सो गणइ । अणिउणो जोइसिओ कड्डूइ नाडीगयं सुकं ॥ ९ ॥ (502) [ विपुलं फर्क दीर्घा शलाका त्वमपि गणक कुशलोऽसि । तथापि नागतः शुक्रः सत्यमेव शून्यहृदयोऽसि ॥] विपुलो विस्तीर्णः फलक : ', थोरा प्रौढा शलाका, त्वमपि गणक कुशलोऽसि । तथापि नागतः शुक्रः सत्यमेव शून्यहृदयोऽसि । विस्तीर्ण रतिमन्दिरं, दीर्घश्च प्रजापतिस्त्वमपि कुशलो यमने प्रवीणः । तथापि यन्न शुक्रं समायातं न द्रवीभूतोऽसि तज्जाने शून्यहृदयोऽसि ॥ ५०२ ॥ " 503 ) [ दह्यतां स ज्योतिषिको विचित्रकरणानि जानानोऽपि । गणयित्वा शतवारं ममोतिष्टति धूमो गणयतः ॥ ] विचित्रकरणानि जानानोऽपि दातांस ज्योतिषिकः । मम शतवार गणयित्वा धूम उत्तिष्ठति गणयतस्तस्येति ॥ ५०३ ॥ 504 ) [ यदि गणयसि पुनरपि त्वं विचित्रकरणैर्गणय सविशेषम् । शुक्रक्रमेण रहितं न खलु लग्नं शोभनं भवति ॥ ] हे गणक, यदि गणयसि पुनस्त्वं विचित्रकरणैः सविशेषं गणय । शुक्रगमनेन रहित न खलु लग्नं शोभनं भवति ॥ ५०४ ॥ > 505) [ मुक्त्वा करणगणितमङ्गलिनात्रेण यद्यपि स गणयति । अतिणि ज्योतिषिकः कर्षति नाडीगत शुक्रन् ॥] करणगणितं मुक्या, अंगुलिमात्रेण अंगुलिरेखाभिर्यदि गणयति, तदा अतिनिपुणो ज्योतिषिक आकर्षति नाडीगतं शुक्रम् ॥ ५०५ ।। 1G, I सलाइया, 2 G, I सुगमण 3 I फलपटकः For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy