SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ वज्जालग्गं [493 : ५०.२२ 493) जणसंकुलं न सुन्नं रूसइ अत्ता न देइ ओआसं। ता वच्च पहिय मा मग्ग वासयं एत्थ मज्झ घरे ॥२२॥ 494) कह लब्भइ सत्थरयं अम्हाणं पहिय पामरघरम्मि। उन्नयपओहरे पेच्छिऊण जइ वससि ता वससु ॥२३॥ 495) वस पहिय अंगण च्चिय फिट्टउ ता तुज्झ वसणदोहलओ। इह गामे हेमंतो नवरं गिम्हस्स सारिच्छो ॥२४॥ 493) [ जनसंकुलं न शन्यं रुष्यति श्वश्रर्न ददात्यवकाशम् । तहज पथिक मा मार्गय वासकमत्र मम गहे ।।] हे पथिक, एतत्स्थानं जनसंकुलं, न शून्यम् । तव वासेऽनवकाश: । अत एव अत्ता श्वश्रू रुष्यति, न ददात्यवकाशं तव स्वप्तुम् ! ततो ब्रज, मा मार्गय वासकमत्र मम गहे । इति प्राकृतोऽर्थः । भावार्थस्त्वयम् । हे पथिक, एतत्स्थानं जनसंकुलं न वर्ततेऽत एव शून्यमेतत् । अत्ता ( श्वश्रूः ) न रुष्यति, ददाति स्वप्तुमवकाशम् । तदा मा व्रज, किंतु वासं याचस्वात्र मम गहे ॥ ४९३ ।। ___494) [ कथं लभ्यते सस्तरकं ( स्वस्थरतं ) अस्माकं पथिक पामरगहे । उन्नतपयोधरान् ( उन्नतपयोधरौ ) प्रेक्ष्य यदि वससि तद्वस॥] हे पथिक, अत्र क्च लभ्यते स्रस्तरकमस्माकं पामरगहे । उन्नतान् पयोधरान् मेघान् दृष्ट्वा यदि वमसि ततो वस । इति प्राकृतः ( अर्थः ) । भावार्थस्त्वयम् । हे पथिक, अस्माकं पामरगृहे ग्रामीणगृहे सत्थरयं स्वस्थरतं क प्राप्यते । अत्र कोऽर्थः । आत्मानं प्रति ग्रामीणत्वव्याजेन च्छेकमतल्लिका सुरतचातुर्यं प्रकटयति । तथोन्नतौ पयोधरौ मामकीनौ चिबुकोत्तम्भनरुची दृष्ट्वा यदि वससि ततोऽवश्यं वस । मया सह रमस्वेति प्रकारान्तरेण शब्दश्लेषेण प्रकटयति ।। ४९४ ।। 495) [बम पथिकाङ्गण एव भ्रश्यतु तावत्तव वसनदोहदः । इह ग्रामे हेमन्तः केवलं ग्रीष्मस्य सदृक्षः ॥ ] हे पथिक, अङ्गण एव वस । ततस्तव वसनदोहदो गच्छतु । नवरं केवलमत्र ग्रामे हेमन्तो ग्रीष्मसदृक्षः । कोऽर्थः । यद्यत्र वत्स्यसे तदा मत्कुचोष्मणा गतशीतो गतामपि रात्रिं न ज्ञास्यस इत्यर्थः ।। ४९५ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy