SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२४ www.kobatirth.org वज्जालग्गं 459) बंधवमरणे वि हहा दुग्गयघरिणीइ वि न तहा रुण्णं । अप्पत्तबलिविलक्खे वल्लहकार समुड़ीणे ॥ ५ ॥ 460 ) अमुणियपियमरणाए वायसमुडाविरी घरिणीए । रोवाविज्जर गामो अणुदियहं बद्धवेणीए ॥ ६ ॥ ম Acharya Shri Kailassagarsuri Gyanmandir 461 ) डिंभाण भुत्तसे सं छुहाकिलंता वि देइ दुहियाणं । कुलगोरवेण वरईउ रोरघरिणीउ झिज्जति ॥ ७ ॥ [459 : ४८.५. च दुर्गतगृहिणीकुल्बालिका तथा ग्रामो रोद्यते स्म । किं कुर्वत्या । मङ्गलवयान्य विधवात्वसूचकानि वटयानि विक्रीणानया । क सति । प्रियश्चासौ प्राधर्णकश्च प्रियप्रा घूर्ण कस्तस्मिन् प्राप्त आगते । प्राघूर्णकमागतं वीक्ष्य मङ्गलवलयान्यपि विक्रीणानां दरिद्रकुटुम्बिनीमवलोक्य धिगिदं दारिद्रयमस्या क्या इति सकलग्रामो रोदितीत्यर्थः ।। ४५८ । 459) [ बान्धवमरणेऽपि हा दुर्गतगृहिण्यापि न तथा रुदितम् । अप्राप्तवलिविलक्षे बल्लभका के समुडीने ||] दुर्गतगृहिण्या बान्धवमरणेऽपि नैव तथा रुदितम् । हेति खेदे । यथाप्राप्त बलिविलक्षे बल्लभकाके समुड्डीने । अयं भावः । वल्लभागमनार्थं पृष्टः काकः किल स्वरचेष्टाविशेषेण तदागमनं कुशलम्' अचकथत् । तत्पूजार्थं बल्यर्थं तत्किमपि नास्ति येन बलिं संपाच तस्मै निवेदयति । पश्चात्तस्मिन्नुडीने अहो अहं दुर्भगशिरोमणिर्यदस्मै प्रियशकुन सूचकाय कवलमपि न न्यवेदयमिति तारस्वरं रुरोद || ४५९ ॥ For Private And Personal Use Only 7 I 460) [ अज्ञात प्रियमरणया वायसमुड्डा यिन्या गृहिण्या । रोचते ग्रामोऽनुदिवसं बद्धवेण्या ||] गृहिण्यानुदिवसं ग्रामो रोद्यते । किं कुर्वत्या तया । वायसं काकम् उड्डायनशीलया । विशेषणद्वारा रोदनकारणमाह । किंवि-शिष्टया गृहिण्या | अज्ञात प्रियमरणया । अयमर्थः । अहो पत्युर्मरणवार्तामजानानाया अस्या वरावया " भोः काक, उड्डयस्व मम भर्तागमिष्यति " इति दशां पश्यन्तो ग्रामस्था लोका रुरुदुः । वायसमागतं वीक्ष्य प्रोषित - तिभ्रात्रादयः स्त्रिय एवं कुर्वन्तीति तासां स्वभावः ॥ ४६० ।। I 461) [ डिम्भानां भुक्तशेषं क्षुधाक्कान्तापि ददाति दुखितेभ्यः । कुलगौरवेण वरावयो दरिद्रगृहिण्यः क्षीयन्ते ||] दुर्गतगृहिणी डिम्मान : 11 शकुनम्
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy