SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -458:४८.४] सुघरिणीवज्जा १२३ ४८. सुघरिणीवजा [सुगृहिणीपद्धतिः] 455) भुंजइ भुंजियसेसं सुप्पइ सुत्तम्मि' परियणे सयले। पढमं चेय विबुज्झइ घरस्स लच्छी न सा घरिणी॥१॥ 456) तुच्छ तवणि पि घरे घरिणी तह कह वि नेइ वित्थारं । जह ते वि बंधषा जलणिहि व्व थाहं न याति ॥२॥ 457) दुग्गयघरम्मि घरिणी रक्खंती आउलत्तणं पइणो। पुच्छियदोहलसद्धा उययं चिय दोहलं कहइ ॥ ३ ॥ 458) पत्ते पियपाहुणए मंगलवलयाइ विकिणंतीए । दुग्गयरिणीकुलवालियाइ रोवाविओ गामो ॥ ४ ॥ -455) [ भुङ्क्ते भुक्तशेष स्वपिति सुप्ते परिजने सकले। प्रथममेव विबुध्यते गृहस्य लक्ष्मीन सा गहिणी।। ] भुङ्क्ते भुक्तशेषं मुक्तावशेष, परिजने सकले सुप्ते स्वपिति, प्रथममेव सर्वेषु जागरितेषु प्रातरुत्तिष्ठति । एवंविधा या गृहिणी भवति सा लक्ष्मीर्गहस्य न तु गृहिणीति ।। ४५५ ॥ ___456).[ तुच्छं भक्ष्यकणमपि गहे गहिणी तथा कथमपि नयति विस्तारम् । यथा तेऽपि बान्धवा जलनिधेरिव तलं न जानन्ति ॥ ] गृहिणी तवणिं व्ययं तुच्छमपि तथा विस्तारं नयति, यथा तेऽपि बान्धवास्तत्सहोदरा: स्ताघं न प्राप्नुवन्ति । क इव । समुद्र इच । यथागताः पान्थास्तस्प स्ता, न प्राप्नुवन्ति ॥ ४५६ ।। 457) [दुर्गतगृहे गृहिणी रक्षन्त्याकुलत्वं पत्युः। पृष्टदोहदश्र दोदकमेव दोहदं कथयति ।। ] दुर्गतगृहे गृहिणी दरिद्रकुटुम्बिनी पृष्टदोहदश्रद्धा, उदकमेव दोहदं निवेदयति । किं कुर्वती । पत्युराकुलत्वं रक्षन्ती । का। गृहे । पत्या तुभ्यं किं रोचत इत्यन्तर्वत्नी पृष्टा । दरिद्रशिरोमणिरयमिति उदकमेव मह्यं रोचत इति निवेदितवती । अनेन तस्या सुगहिणीत्वं ज्यज्यते ॥ ४५७ ॥ __458) [प्राप्ते प्रियग्राघूर्णके मङ्गलवलयानि विक्रीगत्या । दुर्गतगृहिणीकुलबालिकया रोदितो ग्रामः ।। ] दुर्गतगृहिणी च सा कुलबालिका 1G,I: सुपम्मि 21 सर्वेष्वजागरितेषु For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy