SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -436:४४,१५] ओलुग्गावियावज्जा 433) तह मीणा तुह विरहे अणुदियहं सुंदरंग तणुयंगी। जह सिढिलवलयणिवडणभएण उब्भियकरा भमइ ॥१२॥ 434) तुह विरहतावियाए तिस्सा बालाइ थणहरुच्छंगे। दिजंती अणुदियहं मुणालमाला छमच्छमइ ॥ १३ ॥ 435) सा तुज्झ कए गयमयविलेषणा तह धणेकसाहारा। जाया निद्दय जाया मासाहारा पुलिंदि व्व ॥ १४॥ 436) हत्थट्ठियं कवालं न मुयइ नूणं खणं पि खटुंगे। सा तुह विरहे बालय बाला कावालिणी जाया॥१५॥ 433) [ तथा क्षीणा तव विरहेऽनुदिवसं सुन्दराङ्ग तन्वङ्गी । यथा शिथिलवलयनिपतनभयनोर्वीकृत करा भ्राम्यति || ] हे सुन्दराङ्ग त्वद्विरहेऽनुदिवसं सा तनुकाङ्गी तथा क्षीणा, यथा शिथिलवलय निपतनभयेनोर्वीकृतकरा भ्राम्यतीत्यतिशयोक्तिः ॥ ४३३ ।। ____434) [तव विरहतापितायास्तस्या बालायाः स्तनभरोत्संगे। दीयमानानुदिवसं मृणालमाला छमच्छमायते ॥] त्वद्विरहतापिताया स्तस्याः स्तनभरोत्सङ्गेऽनुदिवसं दीयमाना मृणालमाला छमछमायतेऽनौ पतितार्दवस्तुवत् ॥ ४३४ ॥ ___435) [ सा तब कृते गतमद विलेपना ( गजमदविलेपना ) तथा पानीयकस्वाहारा ( वनैकस्वाधारा)। जाया निर्दय जाता मासाहारा ( मांसाहारा ) पुलिन्दीव ॥ ] हे निर्दय, सा तव कृते जाया मासाहारा, मासे आहारो यस्याः सा तथा, जाता । केव । पुलिन्दीव शबरजायेव । उभयोः श्लेषः । गयमयविलेवणा, गतमद्यविलेपना, पक्षे गजमद एव विलेपनं यस्याः शबरपुरन्ध्याः । तथा वणेक्कसाहारा, वनं पानीयमेवैकः स्वाहारो' यस्याः, पानीयपानशीला न तु भोजनादि । पक्षे वनैकस्वाधारा' काननैकरुचिः ।। ४३५ ।। 436) [ हस्तस्थितं कपालं न मुञ्चति नूनं क्षणमपि खट्वाङ्गम् । सा तव विरहे बालक बाला कापालिनी जाता || ] हे बालक, सा बाला 1G आहारो 2G वनैकसाधारा For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy