SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालगं [422 : ४४.१. ४४. ओलुग्गावियावज्जा [अवरुग्णापद्धतिः] 422) तुह गोत्तायण्णणवियडरमणपज्झरियरसजलेणं व । रइमंदिरम्मि बाला अन्भुक्खंती परिन्भमइ ॥ १ ॥ 423) तुह संगमदोहलिणीइ तीइ सोहग्गविभियासार। नवसियसयाइ देतीइ सुहय देवा वि न हु पत्ता ॥२॥ 424) तुह अन्नेसणकजम्मि सुहय सा हरिसवियसियकवोला। जं जत्थ नत्थि तं तत्थ मग्गमाणी चिरं भमिया ॥३॥ 425) अगणियसेसजुवाणा बालय वोलीणलोयमजाया। अह सा भमइ दिसामुहपसारियच्छी तुह करण ॥४॥ 422) [तव गोत्राकर्णनविकटरमणप्रनुतरसजलेनेव। रतिमन्दिरे बालाभ्युक्षन्ती परिभ्रमति ॥] हे नायक त्वगोत्राकर्णन विकटकटिस्थलप्रस्नतरसजलेनेव रतिमन्दिरे बालाभ्युक्षणशीला परिभ्रमति । अयं भावः । तव नामाकर्णनेनापि गृहमध्ये द्रवीभूत चित्ता परिभ्रमन्त्यपि द्रवति ॥४२२॥ _____423) [ तब सङ्गमदोहदवत्या तया सौभाग्य विजम्भिताशया। उपयाचितकशतानि ददत्या सुभग देवा अपि न प्राप्ताः || 1 तव सङ्गमे दोहदवत्या तया सौभाग्यविज़म्भिताशया, नवसितशतानि ददत्या सुभग देव्यपि न प्राप्ता । यत् पूणे मनोरथे देवादिम्यो दीयते तत्तवसितम् ॥४२३।। 424) [तवान्वेषणकायें सुभग सा हर्षविकसितकपोला । यद्यत्र नास्ति तत्तत्र मार्गयन्ती चिरं भ्रान्ता ।।] तवान्वेषणकार्ये सरभसविकसितकपोला यद्यत्र नास्ति तत् तत्र मार्गयन्ती चिरं भ्रमिता हे सुभग ।।४२४॥ ___425) [अगणितशेषयुव जना बालकातिक्रान्तलोकमर्यादा । अथ. सा भ्रमति दिङ्मुवप्रसारिताक्षी तव कृते ।। ] हे बालक असौ सा मत्सखी अगणितशेषयुवजनातिक्रान्तलोकमर्यादा त्वत्कृते दिङ्मुखप्रसारिताक्षी भ्राम्यति । समस्तानपि यूनस्तृणवत् त्यक्त्वा सुभगमौलिचडामणिं त्वामेवान्वेषयन्ती परिभ्रमति ।। ४२५ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy