SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -421 : ४३.९ ] दुईवज्जा 418) दूइ समागमसेउल्लयंगि दरल्हसियसिचयधम्मिल्ले । थणजहणकवोलणहक्खएहि नाया सि जह पडिया ॥६॥ इय रक्खसाण वि फुडं दूइ न खज्जंति दूइया' लोए। अह एरिसी अवस्था गयाण अम्हं वसे जाया ॥ ७॥ 420) अच्छउ ताव सविब्भमकडवखविक्षेवजंपिरी दुई। तग्गामकुडिलसुणहिल्लया वि दिट्ठा सुहावेइ ॥ ८॥ 421) वेल्लहलालाववियक्खणाउ अडयणपउत्तिहरणाओ। सो रण्णो नो गामो जत्थ न दो तिन्नि दूईओ॥९॥ किमित्यधोमुखी भवसि । यस्तव वदनमोष्ठं खण्डयति स मम प्रियः कथम् । त्वां सेवमानो मम वैयेवेति भावः ॥ ४१७ ।। 418) [दति सनागमस्वेदााङ्गि ईषत्रस्त सिचयकेशपाशे । स्तनजघनकपोलनखक्षतैर्शातासि यथा पतिता ।। ) हे समागमस्वेदाङ्गि, ईषत्स्रस्तवस्त्रकेशपाशे, स्तनजघनकपोलनखक्षतैर्शातासि यथा त्वं पतितासि । सुरतोद्भूतस्वेदाम, ईषतस्रस्तवस्त्रकेशपाशाम् अवलोक्य काचन दूती प्रतिभिनत्ति ॥ ४१८ ॥ ___419) [ एवं राक्षसानामपि स्फुटं दूति न खाद्यन्ते दूतिका लोके । अथेदृश्यवस्था गतानामस्माकं वशे जाता ॥] एवं राक्षसानामपि स्फुटं दूतका लोके । अथेदृश्यवस्था गतानामस्माकं वशे जाता ।। ४१९ ।। 420) [आस्तां तावत्स विभ्रमकटाक्ष विक्षेपजल्पनशीला दूती। तद्प्रामकुटिलशुनक्यपि दृष्टा सुखयति ।। ] तिष्ठतु तावत्सविभ्रमकटाक्षक्षेपोपलक्षितजल्पनशीला दूती, तद्ग्रामकुटिलशुनक्यपि दृष्टा सुखयति ॥४२०॥ 421) [ कोमलालापविचक्षणा असतीप्रवृत्तिहारिण्यः । तदरण्यं न ग्रामो यत्र न द्वे तिस्रो दूत्यः ।। ] यत्र न द्वे तिस्रो दूत्यः सन्ति, सोऽरण्यं न तु ग्रामः । किंविशिष्टा दूत्यः । विकसदालापविचक्षणा असतीप्रवृत्तिहारिण्यः । वेल्लहलं विह सितम् । अडयणा असती ॥ ४२१ ॥ 1 G दूअया 2 I विकसितम् For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy