SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -413 : ४३.१] दुईपज्जा 411) ता किं करेमि पियसहि पियस्स सोहग्गभारभमिरस्स। रायंगणं व खुब्भइ जस्स घरं दूरसंघेहिं ॥९॥ 412) तह तेण वि सा दिहा तीए तह तस्स पेसिया दिट्ठी। जह दोण्ह वि समयं चिय निव्वत्तरयाइ जायाई ॥१०॥ ४३. दुईवज्जा [दूतीपद्धतिः] 413) दूइ तुम चिय कुसला कक्खडमउयाइ जाणसे वोत्तं । कंडुइयपंडुरं जह न होइ तह तं कुणिज्जासु ॥१॥ लक्ष्येऽपि दृष्टिगोचरेऽपि लक्षं जनान्नैव लक्षयति । लक्षमपि जनाननालोक्य प्रियमेवायलोकयति लोचनयुगलम् ।। ४१० ॥ ___411) [ तत् किं करोमि पियसखि प्रियस्य सौभाग्यभारभ्रमणशीलस्य । राजाङ्गणमिव क्षुभ्यति यस्य गृहं दूतीसंधैः ।। ] ततः किं करोमि प्रियसखि प्रियस्य सौभाग्यभारभ्रमणशीलस्य । अपि तु न किमपि । यतो यस्य गृहं वासस्थानं दूतोसंधैः क्षुभ्यते । किमिव । राजाङ्गणमिव । यथा राजाङ्गणं दूतसंधैरन्यराजप्रेषितैर्दूतैः क्षुभ्यते । अयं भावः । यं सुभगयुवावतंसं सर्वा अपि नार्यों दूतीः प्रेषयित्वा ( ? प्रेष्य ) प्रत्यहं कामयन्ते तत्र मादृशो जनस्य मानवैरी कथमवकाशं लभतामिति ॥ ४११ ॥ 412) [ तथा तेनापि सा दृष्टा तया तथा तस्य प्रेषिता दृष्टिः। यथा द्वयोरपि सममेव निर्वृत्तरतानि जातानि ।। ] तेनापि तथा सा दृष्टा तयापि तस्य प्रेषिता दृष्टिस्तथा, यथा द्वयोरपि सममेवैककालमेव निर्वृत्तरतानि जातानि। युवा तया कटाक्षितस्तेनापि सा कटाक्षिता, यथा गाढालिङ्गनं विनापि सुरतसुखमन्वभूतामिति भावः ॥ ४१२ ।। 413) [ दूति त्वमेव कुशला कठिनमृदूनि जानासि वक्तुम् । कण्डूयितपाण्डुर यथा न भवति तथा त्वं कुर्याः ॥ ] हे दूति त्वमेव कुशला कठिनमृदूनि जानासि वक्तुम् । कण्डूयितपाण्डुरं यथा न भवति तथा त्वं कुर्याः । यथा स्वयमेव प्रियमभिससारैषेति लघुतां यथा न यामि, कार्य च यथा सिध्यतीति । कण्डूयितपाण्डुरं ( ? कण्डूयितं पाण्डुरं ) यथा न संपद्यत इति ॥ ४१३ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy