SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११० वजालग्गं [ 407 : ४२.५ 407 ) अच्छउ ता फंससुहं अमयरसाओ वि दूररमणिज्जं । दंसणमेत्तेण वि पिययमस्स भण किं न पज्जत्तं ॥ ५ ॥ 403 ) अच्छउ ता लोयणगोयरस्मि पडि रण तेण जं सोक्खं । आयfore वि पिग्रसहि पिए जणे होई निव्वाणं ॥ ६ ॥ 409 ) हत्थकंसेण वि पिययमस्स जा होइ सोक्ख संपत्ती । सा सरभसगाढा लगिए वि इयरे जणे कत्तो ॥ ७ ॥ 410 ) ता किं करेमि माए लोयणजुयलस्स हयसहावस्स । एक मोत्तूण प्रियं लक्खेवि न लक्खर लक्खं ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir पुलकितानि कुर्वन्ति । वयं पुनरात्मानमेव काहं कुतस्तिष्ठामीति विस्मरामः ।। ४०६ ।। 407) [ आस्तां तावत्स्पर्शसुखममृतरसादपि दूररमणीयम् । दर्शनमात्रेणापि प्रियतमस्य भण किं न पर्याप्तम् ।। ] तिष्ठतु तावत्स्पर्शसुखममृतरसादपि दूररमणीयमत्यर्थं रमणीयम् । दर्शनमात्रेणापि प्रियतमस्य भण कथय किं न पर्याप्तम् ॥ ४०७ || 408) आस्तां तावल्लोचनगोचरे पतितेन तेन यत्सुखम् । आकर्णितेऽपि प्रियसखि प्रिये जने भवति निर्वाणम् ॥ ] हे प्रियसखि प्रिये जन आकर्णितेऽपि निर्वाणं सुखं भवति । आस्तां तावल्लोचनगोचरे पतितेन तेन । अयं भावः । लोचनगोचरमनागतस्यापि प्रियस्य नामाकर्णनमपि सुखं करोति ॥ ४०८ ॥ I 409) [ हस्तस्पर्शेनापि प्रियतमस्य या भवति सौख्यसंपत्तिः । सा सरभसगाढा लिङ्गितेऽपीतरस्मिञ्जने कुतः ।। ] हे सखि प्रियतमस्य हस्तस्पर्शेनापि या सुखसंपत्तिर्भवति सा सरभसगाढालिङ्गितेऽपीतरस्मिन् जने कुतः । प्रियतम हस्तस्पर्शोऽप्यन्यजन गाढा लिङ्गनादप्यतिरिष्यत इति भावः । असती नायिका ।। ४०९ ।। " 410 ) [ तत् किं करोमि मातर्लोचनयुगलस्य हतस्वभावस्य । एकं मुक्त्वा प्रियं लक्षयित्वा न लक्षयति लक्षम् ॥ ] ततः किं करोमि मातइतस्वभावस्यामुष्य लोचनयुगलस्य । किमिति । यत एकं प्रियं मुक्त्वा For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy