SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं [138 : १४.१ १४. दारिदवज्जा [दारिद्रयपद्धतिः] 138) दारिदय तुज्झ गुणा गोविजंता वि धीरपुरिसेहि। पाहुणएसु छणेसु य वसणेसु य पायडा हुंति ॥ १॥ 139) दारिदय तुज्झ नमो जस्स पसारण परिसी रिद्धी । पेच्छामि सयललोए ते मह' लोया न पेच्छंति ॥२॥ 140) जे जे गुणिणो जे जे वि माणिणो जे वियसंमाणा। दालिद्द रे वियक्खण ताण तुमं साणुराओ सि ॥३॥ 141) दीसंति जोयसिद्धा अंजणसिद्धा वि के वि दीसति । दारिद्दजोयसिद्धं में ते लोया न पेच्छति ॥ ४॥ ____1383 [दारिद्रयक तव गुणा गोप्यमाना अपि धीरपुरुषैः । प्राघूर्णकेषु क्षणेषु च व्यसनेषु च प्रकटा भवन्ति ॥ ] दारिद्रयक । अक्र कप्रत्ययो नीचार्थः । अतो हे दारिद्रय नीच । तव गुणा धीरपुरुषैगोप्यमाना अपि प्रकटीभवन्ति । केषु । प्रावूर्णकेषु आगतेषु । क्षणेषु दीपोत्सवादिषु ।। व्यसनेषु च ।। १३८॥ 139) दारिद्रयक तुभ्यं नमो यस्य प्रसादेनेदृश्यद्धिः । प्रेक्षे सकललोकांस्ते मां लोका न प्रेक्षन्ते ॥ ] हे दारिद्रय तुभ्यं नमः । यस्य प्रसादेने-- दृश्यद्धिः संजाता । तामेव दर्शयति । सकललोकानहं पश्यामि । ते लोकाः खलु मां न पश्यन्ति ।। १३९ ।। 140) [ये ये गुणिनो ये येऽपि मानिनो ये विदग्धसमानाः । दारिद्रय रे विचक्षण तेषां त्वं सानुरागमसि ।। ये ये गुणिनो ये चापिः मानिनो ये विदग्धसमानाः । दारिद्रय हे विचक्षण तेषां त्वं सानुरागमसि । अन्योऽपि यो विचक्षणो भवति स गुणमानवत्सु सानुरागः स्यात् ।। १४०।। ___141) [ दृश्यन्ते योगसिद्धा अञ्जनसिद्धा अपि केचन दृश्यन्ते। दारिययोगसिद्ध मां ते लोका न प्रेक्षन्ते ॥ ] दृश्यन्ते योगसिद्धा अञ्जनसिद्धाश्च केचन दृश्यन्ते । दारिद्यमेव योगरतेन सिद्धं मां लोकास्ते ना प्रेक्षन्ते ॥ १४१॥ 1J में For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy