SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -137:१३.५] दीणवज्जा 134 ) ता रूवं ताव गुणा लज्जा सच्चं कुलकमो ताव । तावच्चिय अहिमाणो देहि त्ति नभण्णए जाव ॥ २ ॥ 135) तिणतूला वि हुलहुयं दीणं दइवेण निम्मियं भुवणे । वारण किं न नीयं अप्पाणं पत्थणभरण ॥ ३ ॥ -136) थरथरथरेड हिययं जीहा घोलेर कंठमज्झम्मि | नासह महलावणं देहि त्ति परं भणतस्स ॥ ४ ॥ 137 ) किसिणिज्जंति लयंता उयहिजलं जलहरा पयत्तेण । धवलीहुति हु देता देतलयंतंतरं पेच्छ ॥ ५ ॥ ३७ 134 ) [ तावद्रूपं तावद्गुणा लज्जा सत्यं कुलकमस्तावत् । तावदेवाभिमानो देहीति न भव्यते यावत् ।।] तावद्रूपं तावद्गुणास्तावल्लज्जा -सत्यं कुलस्तावत् । तावदेवाभिमानः । तावत् कथम् । यावदेहीति न भण्यते पुरुषेण ।। १३४ ॥ 135 ) तृणतलादपि खलु लघुर्दोंनो दैवेन निर्मितो भुवने । वातेन किं न नीत आत्मानं प्रार्थनभयेन || ] तृणकर्पासादेरपि लघुर्दीनो याचको दैवेन निर्मितः । तृणतलवद् यद् वातेन न नीयते, तत्र को हेतुः । आत्मनः प्रार्थनाभयेन । अयं याचको मामपि याचिष्यते नीतः सन्निति न नीयते ।। १३५ ।। 136) [ कम्पते हृदयं जिह्वा घूर्णते कण्ठमध्ये | नश्यति मुखलावण्यं देहीति परं भणतः ॥ ] परमन्यं देहीति भणतो याचकस्य थरथरायते कम्पते हृदयं जिह्वा कण्ठमध्य इतततश्चलति, नश्यति -मुखलावण्यम् ।। १३६ ॥ " For Private And Personal Use Only (137) [ कृष्णीभवन्ति गृह्णन्त उदधिजलं जलधराः प्रयत्नेन । भवन्ति खलु ददतो ददद्गृह्णदन्तरं प्रेक्षस्य ।। ] ददल्लादन्तरं पश्य ददतो लातो गृह्णतश्चान्तरम् । तदेव दर्शयति । उदधिजलं लान्तो गृहन्तो जलधराः कृष्णीभवन्ति खलु । तदेव ददतो वर्षन्तो धवलीभवन्ति । सजला: कृष्णा निर्जला धवला घना भवन्तीति स्वभावः ॥ १३७ ॥
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy