SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir शाप्तास्विष्टुभः भार्गवोजमदग्निरपश्यत् / यस्त्वंसमिः अद्यास्मिन्यजनीयेहनि। मनुषः मनुष्यस्ययजमानस्य / दुरोणे यनगृहे देवोदानादियुक्तः। देवान्दानादियुक्तान यजसि हेजातवेदः जातप्रज्ञान। तंत्वांप्रार्थयामि आचवह देवान्यजच / हेमिनमह: मित्राणांपूजयितः / यस्त्वचिकित्त्वान चेतनावान्परिदृष्टकारी / अपिचैतदेवचित्रयत्वमस्माकमस्मिन्कर्मणिवर्तेथाः / किंकारणंयतोब्रवीमि / त्वंटूतःदेवानां कवि:क्रान्तदर्शनश्चासिप्रचेताः प्रवृवचेताश्च // 25 // तनूनपात्पथः / / वोदेवान्न्यंजसिजातवेद // आचुचहमित्तमहश्चिकृित्त्वान्त्वन्दु / त: कुविरंसिप्प्रचेता // 25 // तनपात्पथः // तनपात्पुथत स्युवानान्न्मध्वासमुञ्जन्त्खंदयासुजिहब्ब // मन्न्मानिधीभिरुत तननपाच्छब्देनाज्यमभिधेयमग्निर्वा / हेतनुनपात् गवामपावापौत्र / पथः तस्ययानान ऋतस्ययनस्थ गमनापथःहवींषि / हविर्भिहियज्ञीयातिप्रवर्ततेतोयजमार्गाहवीष्यच्यते / मडामधुरसैनसमञ्जन्भक्षयन्वदयदेवेभ्यःरोचय / हेसुजिह्वकल्याणजिह्व / कल्यायग्नेर्जिह्वायानानादेवत्यानिहवींषि ध्यभ्यवहरतेनकिञ्चनीच्छेषयति। किञ्चमन्मानिमननानिधीभिःबुट्विभिःसहि For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy