________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagar सनम् / वाजीवेजनवान अर्वापरणोश्वः देवट्रीचादेवान्प्रत्यञ्चितेन मनसादीधयान: धनायन् हिरण्यगर्भपदम् / किञ्च अजःपुरोनीयते / तदुक्तम् कृष्णग्रीवआग्नेयोरराटेपुरस्तादिति / नाभिरस्य। अश्वस्य / तदुक्तम्सौमापौष्याः श्यामोनाभ्यामिति / किञ्च अनुलग्नाःपश्चात् कवयःक्रान्तदर्शना: यन्तिगच्छन्तिरेभाः स्तोतार: // 23 // उपप्रागात् / एवमखमभिष्टुत्य अथेदानीयजमानं कृतकृत्यतयासंवोधयन्नाह। उपप्रागाव्याप्तवान् परममुत्कृष्टम् यत्यस्मात्सधस्वंसह स्थानन्देयन्तिरभा: // 23 // उपप्प्र॥ उपप्पागत्पिरमय्यत्सधस्त्थुमार // अच्छापितरम्मातरञ्च // अद्यादेवाज्जुष्प्र॒तमोहिगुम्म्याऽअथाशा स्तेदाशुषेबाऱ्यांणि // 24 // [13] समिद्धोऽअद्य // मनुषोदुरोणे / वमनुष्याणाम् / अर्वान्अर्वाअश्वः नकारउपजनः / अच्छापितरंमातरञ्च अच्छाभेराप्तमिति शिवम् शाकपूणिः / अभ्यगाच्चयस्मात् पितरंमातरञ्च द्यावापृथिव्यौअखः। तम्माब्रवीमि हेयजमानअद्याअद्यकृतकृत्यःसन देवान्गम्या:गच्छे: जुष्टतमःसन् हिनिश्चये। अथैवंगतायभवते दाशुषेदत्तवतेहवींषि यजमानाय / प्राशास्तेअश्वएववार्याणि वरणीयानि // 24 // समिझोअद्य / वाद 566 For Private And Personal