SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir नमंत्रस्तुतोग्नि रिहसंवोधात / एहिआगच्छ हेअग्ने / ऊकारोनर्थकः / कोहेतुरितिचेत् / सुधाणि साधुव्रवाणि ते तव हे भगवनग्न / इत्थे तराः इत्यत्वदीयै र्नामवंधकर्मरूपै - थिता: इतरा: स्तुतिलक्षणा: गिरोवाच: / यद्दा इत्थमुद्गाटस्तोवजनिताः इतराअन्यागिरोयागीयन्ते / हे तुन्यस्यति। एभिश्च इन्दुभिः अध्वर्यु णाभिषु तैः सोमैःत्व वईसेवईस्व / / षुवाणुितेग्नाडुत्थेतरागिरः // एभिर्वसुऽइन्दुभि // 13 // ऋतवस्ते॥ तवस्तेयुज्ज्ञन्वितन्न्वन्तुमासारक्षन्तुतुहविः॥ मुंब वत्सरस्तेबज्ज्ञन्दधातुनप्पुजाञ्चपरिपातुन // 14 // उपुछरेगिरी / व // 13 / / ऋतवस्ते / यजमानेनाग्निरुचात अनवाटहत्त्या। ऋतव: तेतव यज्ञवितन्वन्तु / मासाश्चत हविः रक्षन्तु / संवत्सरच तबयत्तदधातुधारयतु नःइतिनिपातोनर्थकः। प्रजांच परिपातुन: इतियजमानात्मानमाह। नोस्माकं प्रजांचपरिपातुसंवत्सरएव // 14 // उपह्वरेगिरीणाम् / चतसोगायत्राः सौम्यः / उपहुरेगह्वरेगिरोणांपर्वतानाम् प्रसिद्धमेतत् / एका 141. For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy