________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir o स्वसः अधयायनीयस्यचान्नस्य स्वकीयेनैवांशेनमाद्यन्तम् कथमिवनवामहे / वत्संनखसरेषुधेनवः / नकारउपमार्थीयः / वत्समिव / स्वसरेषु स्वयमेवसरन्ति येषुतानिम्बसराण्यहानितेषुस्वस सरेषु अहस्सु / धेनवः / यथानवप्रसूताधेनवः दिनेषुअतिहाट्रीत् वत्संशब्दराखासयेयुः / * एवंवयमप्यतिसौहार्टेणेन्द्रङ्गी भिनवामह इतिसमस्तार्थः // 11 // यदाहिष्ठम् / आग्नेय्यनुष्टुप् र हेउगात: यत् वाहिष्ठ वाढतमं वृहत्साम तत् अग्नयेअर्थाय अर्चगाय / ततोट्रष्ट्वाग्निंहि / भिन्नवामहे // 11 // यदाहिंष्ठम् // यदाहिंष्ठन्तटुग्नयेबृहदचव्वि भावसो // महिषोत्त्वयिस्त्वहाजाऽउदौरते // 12 // एहि // एल्यु हेविभावसो विभूतधनअग्ने / महिषीवत्वयिः मेहिषीप्रथमवित्ता / यथाप्रथमपत्नीधर्मार्थकामा / त्मिकाउदीरते उत्तिष्टतिमुखात्मिकाभवति एवं त्वयिः मुखात्मिकाभुदौरते उतिष्ठति // अथवा / शिवम् महिषीयथा सर्वान्भोगान् उदीरत उत्क्षिपति परोपकाराय / एवं त्वत्तोरयिः उदीरतत्त्वत्तश्च 558 वाजाअन्नानि उदौरत उद्गच्छन्ति परोपकाराय // 12 // एहि / आग्न योगायत्री। अधस्त For Private And Personal