________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
व अणेगाो । मिगचरियं चरितार्थ । उई पकई दिस॥ ३ ॥
हे माता पिता! ते रोग रहित मग, मृगचर्या एटले मृगोने चरवा तथा पाणी पीवानी रीते वल्लर-लीला प्रदेशोमांथी मनगमतां
घास खाइ एटले पोतार्नु भक्ष्य बराबर भक्षण करी तथा तळाव वगेरेमाथी पाणी पीने ए मृग, मृगचर्या आमतेम जाय छठेकडा उत्तराध्यमारता फरवानी क्रीया करे छे. ८२
| भाषांतर यन सूत्रम्
अध्य०१९ ॥११५८॥ एवं समुडिओ भिक्खू । एवमेव अणेगओ ॥ मिगचरियं चरित्ताण । उई पक्कमई दिस॥ ८ ॥
*॥११५८॥ एमज समुस्धित कियानुष्ठानमा उयुक्त रहेनार=भिक्षु, एवमेव-ए मृगनी पेठेज अनेकग अनेक ठेकाणे अनियमित स्थितिवाळो रही मृगना जेवी दाचर्या आचरी कार्यदिशे प्रक्रमे से. ८३
च्या०-एवममुना प्रकारेण मृगवत्समुत्थितः संयमक्रियानुष्ठानप्रत्युचतोभिक्षुर्मंगचर्या चरित्वांगीकृत्योर्खा दिश प्रतिक्रमते प्रव्रजति. तथाविधरोगोत्पत्तावपि चिकित्साशाभिमुखो न भवति. पुनः कीरशः साधुः? एवमेवानेनैव प्रकारेण मृगवदनेकगोऽनेकस्थाने स्थितोऽनियतस्थानविहारी, यथा मृगो वनखंडे नवीने नवीने स्थाने विहरति, तथा नानास्थानविहारीत्यर्थः. तथा मृगचर्ययाजतंकस्याऽभावे भक्तपानादिगवेषणतयेतस्ततोभ्रमणेन भक्तपानं गृहीत्वा, संयमात्मानं धृत्वा पश्चादूर्वा दिश, मुक्तिरूपां दिशं, प्रतिक्रमिष्यामि, सर्वोपरिस्थो भवि ष्यामीति भाव. ॥८३॥
ए प्रकारे मृगनी पेठे समुत्थित नाम संयम क्रियानुं अनुष्ठान करवामां प्रत्युद्यत-उद्योगपरायण रहेनारो भिक्षु, मृगचर्याच |
KESARKARINAGAR
For Private and Personal Use Only