SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir जया य से सुही होइ । तया गच्छइ गोयरं ॥ भत्तपाणस्स अट्ठाए । वल्लराणि सराणि य ॥ ८१ ॥ ध्यारे ते मृग सुखी होय तदाभ्यारे गोचर घास चरवा जाव के; भत्त-खाचानु तथा पानपीवान ए बेयने अर्धे माटे वल्लर=लीला खडवाळा उत्तराध्यता प्रदेशोमां तथा सरोवरमां जाय डे. भाषांवर यन सूत्रम् डाअध्य०१९ ॥११५७ ग्या-हे पितरौ ! यदा च स मृगः सुखी भवति, स्वभावेन रोगमुक्तो भवति, तदा गोचरं गच्छति, भक्ष्य &॥११५७ स्थाने गच्छति, तत्र च भक्तपानस्पार्थ वल्लराणि हरितस्थलानि, च पुनः सरांसि जलस्थानानि विलोकयतीत्यध्याहारः॥८१॥ हे माता पिता ! ज्यारे ते मृग सुखी होय छे एटले स्वभावथीज रोगमुक्त होय छे त्यारे तो ते गोचर-खायाने स्थाने जाय के अने त्यां कणे खावा तथा पीवा अर्थ वल्लरा-लीला स्थळो तथा सरोवर जेवां जळस्थानो विलोके छे शोधी लेछे (एटलो अध्याहार छे.) ८१ खायइत्ता पाणियं पाउं । वल्लरेहिं सरेहिं वा । मिगचारिय चरित्ताणं । गच्छई मिगचारियं ।। ८२॥ ते स्वस्थ मृग, मृग पर्याथी फरीने वल्लरोमा खाइने तथा सरोवरमा (पाणी) पीने पली मृगोने हरषा फरवाना स्थानोमा जाय के. ८२ व्या०-हे पितरौ! स नीरोगो मृगो मृगचर्यया मृगभोजनपानविधिना चरित्वा वल्लरेम्यो हरितप्रदेशेभ्यः खादित्वा, निजभक्ष्यं भुक्त्वा, तथा सरोभ्यस्तटाकेभ्यः पानीयं पीत्वा मृगो मृगचर्या गच्छति, इतस्तत उत्प्लवनात्मिकां गतिं प्राप्नोतीत्यर्थः ।। ८२ ॥ For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy