SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्य०१५ ॥८६५॥ (निश्चं आयगुत्ते) आत्म रक्षक (चरे) विचरे, तथा [अवव्वग्गम ने] अव्यग्र अने (असंपहिले) असंप्रहृष्ट (जो) जे साधु (कसिणं) उत्तराध्य आकोशादिकने (अहिआसए) सहन करे [स भिक्खू] ते साधु कहेवाय ॥ ३॥ यन सूत्रम् व्या०-पुनः स भिक्षुरित्युच्यते. स इति कः? य आक्रोशश्च वधश्चानयोः समाहार आक्रोशवधं वाक्तजनताडनं REL ॥८६५01 विदित्वा स्वकर्मफलं ज्ञात्वा धीरस्तदाकोशवधादिसहनशीलो मुनिर्वाग्गुप्तियुक्तःसन् चरेत् साधुवम॑नि विहरेत्. पुनः कीदृशः सन् ! लाढः साध्वनुष्टाने तत्परः पुनः कीदृशः? नित्यमात्मगुप्तः, गुप्तोऽसंयमस्थानेभ्यो रक्षित आत्मा येन स गुप्तात्मा, प्राकृतत्वाद्विपर्ययः. पुनः कीदृशः? अव्यग्रमना अनाकुलचित्तः पुनः कीदृशः? असंप्रहृष्ट आक्रोशादिषु न प्रहर्षवान्, कश्चित्कदाचित्कस्मैचिद् दुर्वचनैनियति तदा हर्षितो न भवतीत्यर्थः पुनर्यः कृत्स्नं समस्तमाक्रोशवधमध्यास्ते सहते समवृत्तिर्भवति स साधुरित्यर्थः. ॥ ३॥ भिक्षु तो ते कहेवाय के जे-आक्रोश तथा वध ए बेयनो समहार आक्रोश वध कहेवाय, वाणीथी दुर्वचन कहेवां ते आक्रोश तथा ताडन-मार मारवो ते वध; ज्यारे कोइ गाळो दे अथवा मार मारे त्यारे 'आ माराज कोइ कर्मनुं फल छे' एम जाणीने धीरते आक्रोश तथा वधने सहन करवाना शीळवाळो मुनि, पोते वाग्गुप्ति=युक्त वाणीने बराबर नियममा राखीने विचरे, साधुमार्गमा विहार करे. केवो बनीने? लाढ-साधुना आचारमा तत्पर रहेतो तथा नित्ये आत्मगुप्त-पोताना आत्मानुं असंयम स्थानोथी रक्षण करतो, (प्राकृत होवाथी पदविपर्यायी छे.) पुनः ते केवो? अव्यग्रमना=जेनुं मन जराय आकुल न थाय तेवो अने पोते असंप्रहृष्ट-कदाच कोइ अन्यजनने आक्रोशादिक करे तो ते जोइने हर्षित न थतो तथा जे कृत्स्न=समस्त गाळो तथा मार वगेरेने सहन करे, ते भिक्षुक कहेवाय. For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy