SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्यपन सूत्रम् ॥९७५ ।। www.kobatirth.org हवे विलाप करवानुं रहेवा द्यो. का छे के शोकथी कई त्राण-रक्षण नयी मळ प्रत्युत केवळ कर्मबन्ध थाय छे तेथी भवसा रनुं स्वरूप जाणनारा पंडित पुरुषो शोक करताज नथी. १' आवां वचनो संभळावीने एब्राह्मणे राजाने जरा स्वस्थ करी मंत्रिओने gar मरणनो बन्यो होय तेत्रो तमाम वृत्तांत राजाने कही संभळावो, ते मंत्रिभोए ज्यारे सघळो वृत्तांत की संभाव्य अने प्रधानादिक पुरुषोए राजाने धीरता आपी एटले राजाए सघळं उचित कृत्य क. Acharya Shri Kailassagarsuri Gyanmandir अत्रांतरेऽष्टापदासन्नवासिनो जनाः प्रणतशिरस्काश्चक्रिणो एवं कथयंति, यथा देव! यो युष्मदीयसुतैरष्टापदरक्षगंगापवाह आनीतः, स आसन्नन्नामनगराण्युपद्रवति, तं भवान्निवारयतु देवः अन्यस्य कस्यापि तन्निवारणशतिर्नास्तीति चक्रिणा स्वपौत्रो भगीरथिर्भणितः, वत्स ! नागराजमनुज्ञाप्य दंडरत्नेन गंगाप्रवाहं नय समुद्र ? ततो भष्टापद्मतः, अष्टमभक्तेन नागराज आराधितः समागतो भगति, किं ते संवादयामि ? प्रणामपूर्व भगीरथना भणितं तव प्रसादेनामुं गंगाप्रवाहमुदधिं नयमि, अष्टापदासन्नलोकानां महानुपद्रवोऽस्तीति. नागराजेन भणितं विगतभयस्त्वं कुरु स्वसमीहितं ? निवारयिष्याम्यहं भरतनिवासिनो नागान् इति भणित्वा नागराजः स्वस्थानं गतः. भगीरथिनापि कृता नागानां बलिकुसुमादिभिः पूजा, तत्प्रभृति लोको नागवलिं करोति. भगीरथडेन गंगाप्रवाहमाकर्षन् भंजंश्च बहून् स्थलशैलप्रवाहान् प्राप्तः पूर्वसमुद्रं तत्रावतारिता गंगा, तत्र नागानां बलिपूजा विहिता, यत्र गंगा सागरे प्रवाहिता, तत्र गंगासागरतीर्थं जातं. गंगा जन्हुनाऽनीतेति जाह्नवी, भगीरथिना नीतेति भागीरथी. भगीरथस्तदा मिलितैर्नागैः पूजितो गतोऽयोध्यां पूजितश्चक्रिणा तुष्टेन स्थापितः स्वराज्ये. सगरचक्रव For Private and Personal Use Only भाषांतर अध्य०१८ ॥९७५॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy