________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य पनसूत्रम ||६८३ ||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir 1路
वदंतो यष्टयादि सर्व गृहीत्वा समागता इत्यर्थः तं मुनिं ताडयंति, किं कृत्वा ? उपाध्यायानां वचनं श्रुत्वा ॥१९॥
त्यां ते यक्षवाट स्थानमां बहुवणाय कुमारो तरुण छात्रो ( विद्यार्थिओ) दोडता आवीने दंड =वासनी लाकडीयो वती तथा | वेत्र = नेतरनी सोटीयोथी अने कशा = चामडाना चाबुकवडे ते ऋपिने ताडन करवा लाग्या. केवा ते कुमारो ? समागत= मळीते आवेला, 'अहो रमत्रानुं मळयूँ' आम बोलता लाकडीओ वगेरे सर्व साधनो लइने आन्या. अने ते मुनिने ताडन करवा लाग्या, केम करीने? अध्यापकोनां वचन सांभळीने. १९
रैण्णो तेहि कोसलियेस्स धुआ । भद्दत्ति नामेण अजिंदिगी || पासिया संजयं समाणं । कुद्धे कुमारे परिनिव्वे ॥ २० ॥ (हि) ते यने विषे (अणि दिअगी) आनंदित अंगवाळी [भद्द त्ति नामेण] भद्रा एवी नामनी (कोसलिअस्स) कौशलिक नामना [रण्णो] राजानी [धूआ] पुत्री (त) ते [संजय'] मुनिने [हम्ममाण ] हणाता (पासिभा) जोइने (कुद्धे कुमारे) क्रोध पामेला छात्रोने (परिनिव्ववेद) शांत करवा लागी. २०
व्या०—तत्र कौशलिकस्य राज्ञः 'धूआ' इति सुता भद्रा वर्तते सा भद्रा तं साधुं तैर्ब्राह्मणकुमारैर्हस्यमानं दृष्ट्वा क्रुद्धान् मारणोद्यतान् कुमारान् ब्राह्मणबालान् परिनिर्वापयति, वचनैरुपशमयतीत्यर्थः कीदृशं तं साधु ? संयतं संय मावस्थाय स्थितं कीदृशी सा भद्रा ? अनिंदितांगी, अनिंदितमंग यस्याः साऽनिंदितांगी शोभनशरीरा- ॥२०॥
त्यां कौशलिक राजानी धूआ=सुता भद्रा हती ते भद्रा ते साधुने ते ब्राह्मण कुमारोए हस्यमान=विडंबना कराता जोइने ऋद्ध
For Private and Personal Use Only
भाषांतर अध्य०१२
॥६८३॥