________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययनसूत्रम्
शयष्ट्या
भाषांतर
॥६८२॥
व्या०-केचिदशास्मिन् यज्ञपाटके क्षत्राः क्षत्रिया उपज्योतिषः, अग्नेरुप समीपेऽग्निसमीपवर्तिनः पाकस्थानस्थाः, | वाथवाध्यापका वेदपाठकाः संतीध्यव्याहारः, कथंभूताः पाठकाः? खंडितश्छात्रैः सहिताः, ये एनं मुंडं दंडेन वंशयष्ट्या
अध्य०१२ फलेन विल्वादिना हत्वा, कंठं गृहीत्वा गलहस्तं दत्वा स्खलयेयुः, इतो यज्ञपाटकान्निष्कासयेयुः, तो इत्युक्तं तत्प्रा| कृतत्वात, ये इति वक्तव्यं, प्राकृतत्वाद्वचनव्यत्ययः ॥ १८ ॥
॥६८२॥ ___कोइपण आ यज्ञबाटमां क्षत्र-क्षत्रियो तथा उपज्योति व अग्निनो समीपे वर्त्तनारा रसोया अथवा अध्यापको वेदपाथका तेओना खंडिक-विद्यार्थिओ सहित होय ते आ मुंडने दंडवती-बांसनी लाकडीथी अथवा बीलां वगेरे फलो वढे हणी. कंठे पकडी गळे हाथ दइ स्खलित करी आ यक्षवाटमाथी निकाली मेले. ये एम लखवु जोइये तेने बदले तो का ते पाकृत होवाथी वचन | Jel व्यत्यय थइ शके छे. १८ अज्झावयाणं वयणं सुणित्ता । उद्धाइया तत्] बहुकुमारा ॥ दंडेहि वेत्तेहिं कैसे हि चेव । समागया तं इसि साडयंति।।१९/5 (अज्झावयाण) उपाध्यायन बियण'] बचन (सुणित्ता) सांभळीने (बहूकुमारा) घणा कुमारो (तत्थ) त्यां (उद्धाइआ) दोड्या अनेक | (समागया) एकत्र थया एम धारी तुरत (त' इसि) ते ऋषिने (दडेहि) लाकडीओ बडे (बेतेहि) नेतरनी सोटीथी (कसेहि चेव) चाबुकवडे (तालपति) ताडन करवा लाग्या. १९
व्या-तत्र तस्मिन् यज्ञपाटके यहवेः कुमारास्तरुणाश्छात्रा उद्धाविताः संता दंडेवेशयष्टिभित्रैजलवंशेः कर्मचर्मवरकैस्तमृषि ताडययंति, कीदृशास्ते कुमाराः? समागताः संजील्यैकीभूयागताः. अहो क्रीडनकं समागतमिति
Fer Private and Personal Use Only