SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य पन सूत्रम् ॥५२६॥ www.kobatirth.org जा सहस्सं सहस्साणं । मासे मासे गवं दए ॥ तस्सावि संजमो सेओ । अदितस्सवि किंचणं ॥४०॥ मूल - [जो] जे मनुष्य (मासे मासे ) महिने महिने [सहस्साण' सहस्सं] दश लाख (गव) गायो' [द] दान आपे [तस्सवि] तेने पण (किंचण अदित सवि) कांड पण दीधा विना [संजमो सभ] अहिंसादिक संयम अंगीकार करवा. ४० Acharya Shri Kailassagarsuri Gyanmandir व्या०-यो गवां सहस्राणां सहस्रमर्थादशलक्षं गवां मासे मासे दाने पात्रेभ्यो दद्यात्तस्यैवंविधस्य गवां दशशतसहस्रदायकस्यापि तस्माद् गवां दानात्साधोः संयम आश्रवादिभ्यो विरागः श्रेयानतिशयेन प्रशस्यः, अब साधोरिति पदमध्याहार्य. कीदृशस्य साधोः? किंचित्स्वल्पं वस्त्वप्यददानस्यादातुरित्यर्थः ॥४०॥ अर्थ - जे पुरुष महिने महिने गायना सहस्रनुं पण सहस्र- एटले दश लक्ष गायों सत्पात्रें दान करे ते दश लाख गोदान | करनारना करतां कंड़ पण गाय वगेरेनुं दान न करनारनो संयम = अहिंसादि - ( आश्रवादिकथी विराग ) श्रेयान्धारे प्रशस्त छे. अत्रे साधु पदनो अध्याहार करवानो छे, अर्थात् कंइ स्वल्प वस्तुनुं पण दान न करनार संयमवान् साधु श्रेष्ठ . ॥४०॥ एयमहं निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिं रायरिसिं । देविंदो इणमब्बवी ॥४१॥ ४१मी गाथानो अर्थ १७मी गाथा प्रमाणे समजयो, व्या- एतत्पूर्वोक्तमर्थ श्रुत्वा नमि राजर्षिप्रति देवेन्द्रः पुनरब्रवीत्. ॥४१॥ अथ चतुर्णामाश्रमाणां मध्ये प्रथमं गृहस्थाश्रममेव वर्णयति, प्रवज्यादाय च परीक्षयति- For Private and Personal Use Only 毛毛毛美毛毛洗毛毛毛孔张 भाषांतर अध्ययन‍ ॥५२६॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy