SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य पन सूत्रम् ॥५२५॥ 兆毛毛兆兆 www.kobatirth.org व्या० - रागद्वेषयोस्त्यागं निश्चित्याथ जिनधर्मे स्थैर्य परीक्षितुमिंद्रः प्राह-भो क्षत्रिय ! ततः पञ्चात्वं गच्छ ? किं | कृत्वा ? विपुलान् विस्तीर्णान् यज्ञान् याजयित्वा विस्तीर्णान् यज्ञान् कारयित्वेत्यर्थः श्रमणब्राह्मणान् भोजयित्वा | पश्चाच्छ्रमणब्राह्मणादिभ्यो गवादीन् दत्वा च पुनर्भुक्त्वा शब्दरूपरसगंधस्पर्शादिविषयान् भुक्त्वा राजर्षित्वेन स्व| यमेव यागानिष्ट्ा पज्ञानश्वमेधादीन कृत्वा यत्प्राणिनां प्रीतिकरं स्यात्, तद्धर्माय स्यात्, यथाऽहिंसादि, तथामृनि यजापन भोजनदान भोगयजनादीनि धर्माय स्युरित्यर्थः ॥ ३८ ॥ Acharya Shri Kailassagarsuri Gyanmandir अर्थ - पूर्वना प्रश्नोवडे नमिमां राग तथा द्वेषना त्यागनो निश्चय जाणी हवे जिनधर्ममां तेनी निष्ठानी परीक्षा करवा माटे इन्द्र बोले छे हे क्षत्रिय ! विपुल यज्ञोनां यजन करात्रीने तथा श्रमण ब्राह्मणोने भोजन करावीने अने ए श्रमण ब्राह्मणोने गायो भूमि सुवर्ण इत्यादिक दान दइने ते साधे पोते पण शब्द, स्पर्श, रूप, रस गन्धादि विषयोने यथेष्टते भोगवीने ते पछी तमे जाओ = | प्रव्रज्या ग्रहण करो. राजर्षि होवाथी पोते जाते अश्वमेघादियाग कराय पण जे प्राणिने प्रीतिकर होय ते धर्मार्थ गणाय तेथी अहिंसादि लक्ष्य राखी आ यज्ञ कराववा, भोजन कराववा, दान देवा, भोग भोगववा, ए सकळ प्रवृत्ति धर्मरूप मनाय. ३८ एयमहं निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिरायरिसी । देविंद मिणमब्बवी ॥ ३९ ॥ ३९ गाथानो अर्थ तेरमी गाथा प्रमाणे समजी लेवो. व्या० - ततः पुनर्नमिराजर्षिर्देवेन्द्रप्रतीदमब्रवीत् ||३९|| ( आ गायानो अर्थ आगळ प्रमाणे ) For Private and Personal Use Only भाषांतर अध्ययन‍ ॥५२५॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy