SearchBrowseAboutContactDonate
Page Preview
Page 955
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥। १०२५ ॥ www.kobatirth.org ॥ मूलम् ॥ - जिभेंदियनिग्गणं भंते जीवे किं जणयइ ? जिभेंदियनिग्गहेणं मणुन्नामणुन्नेसु रसे रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधड़, पुत्रबद्धं कम्मं निजरेइ ॥ ६५ ॥ व्याख्या - हे भदंत ! जिह्वेद्रियनिग्रहेण जीवः किं जनयति ? गुरुराह - हे शिष्य ! जिहेंद्रियनिग्रहेण जीवो मनोज्ञाऽमनोज्ञेषु रसेषु रागद्वेषनिग्रहं जनयति, ततश्च तत्प्रत्ययिकं रागद्वेषनैमित्तिकं कर्म न बध्नाति पूर्ववद्धं रागद्वेषोपार्जितं कर्म निर्जरयति क्षपयति. ॥ मूलम् ॥ - फासिंदियनिग्गणं भंते जीवे किं जणयइ ? फासिंदियनिग्गहे मणुन्नामणुन्नेसु फासेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥ ६६ ॥ व्याख्या - हे भगवन् ! स्पर्शेद्रियनिग्रहेण जीवः किं जनयति ? तदा गुरुराह — हे शिष्य ! स्पर्शेद्रियनिग्रहेण जीवो मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेषनिग्रहं जनयति, ततश्च तत्प्रत्ययिकं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥ ६६ ॥ इंद्रियनिग्रहकर्ता कषायविजयी स्यात्, अतः कषायविजयफलं प्रश्नपूर्वकमाह॥ मूलम् ॥ — कोहविजएणं भंते जीवे किं जणयइ ? कोहविजएणं खंतिं जणयइ, कोहवेयणिज्जं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं !11303411
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy