SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०२४॥ ACA%%ASHTRACK रागद्वेषाभावे रागद्वेषनैमित्तिकं कर्म न बध्नाति.पूर्ववद्धं रागद्वेषोपार्जितं कर्म निर्जरयति क्षपयति.॥२॥ मूलम् ॥-चख्खिंदियनिग्गहेणं भंते जीवे किं जणयइ ? चख्खिंदियनिग्गहेणं मणुन्नामणुन्नेसु रूवेसु रागदोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥६३॥ व्याख्या-हे भदंत ! हे स्वामिन् ! चक्षुरिंद्रियनिग्रहेण जीवः किं जनयति ? तदा गुरुराह-हे शिष्य ! चक्षुरिंद्रियनिग्रहेण मनोज्ञामनोज्ञेषु रूपेषु रागद्वेषनिग्रहं रागद्वेषजयं जनयति. ततश्च तत्प्रत्ययिकं रागद्वेषोत्पन्नं कर्म न बध्नाति. पूर्वबद्धं रागद्वेषोपार्जितं कर्म निर्जरयति क्षपयति. ॥ ६३ ॥ ॥मूलम् ॥-घाणिदियनिग्गहेणं भंते जीवे किं जणयइ ? घाणिदियनिग्गहेणं मणुन्नामणुन्नेसु गंधेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुत्वबलं च निजरेइ. ॥६४ ॥ व्याख्या-हे भदंत! हे स्वामिन् ! घ्राणेंद्रियनिग्रहेण जीवः किं जनयति ? गुरुर्वदति, हे शिष्य! घ्राणेंद्रियनिग्रहेण मनोज्ञामनोज्ञेषु गंधेषु रागद्वेषनिग्रहं जनयति. ततो रागद्वेषजयात्तत्प्रत्ययिक रागद्वेषोत्पन्नं कर्म न बनाति, पूर्वोपार्जितं कर्म निर्जरयति.॥ ६४ ॥ DESIRSANA5% ॥१०२४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy