SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक अथ सुखशातस्थितस्य चाप्रतिबद्धता भवति, अतस्तत्फलं प्रश्नपूर्वमाह - ॥ मूलम् ॥-अप्पडिबद्धयाएणं भंते जीवे किं जणयइ ? अप्पडिबद्धयाएणं निस्संगत्तं जणयई, निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया वा राओ वा असजमाणे अप्पडिबद्ध विहरइ ॥३०॥ व्याख्या-हे भदंत! अप्रतिबद्धतया मनसि निरभिष्वंगतया जोवः किं जनयति? गुरुराह-है शिष्य! अप्रतिबद्धतया निःसंगत्वं बाह्यसंगाभावं जनयति, निःसंगत्वं गतो जीव एको रागादिरहितः स्यात, तादृशश्चैकाग्रचित्तो धर्म एव दृढमनस्कः स्यात्. पुनर्दिवा दिवसे रात्री वाऽसजन् सदा बाह्यसंगं त्यजन्नप्रतिबद्धो विहरति, मासकल्पेनोद्यतविहारेण पर्यटतीति भावः ॥३०॥ अप्रतिबद्धता च विविक्तशयनासनसेवकस्य स्यात्, अतस्तत्फलमाह ॥ मूलम् ॥-विवित्तसयणासणयाएणं भंते जीवे किं जणयइ? विवित्तसयणासणयाएणं जीवे चरित्तगुत्तिं जणयइ, चरित्तगुत्ते य णं जोवे विवित्ताहारे दढचरित्ते एगंतरए मोख्कभावपडिपन्ने अठ्ठविहकम्मगंठिं निजरेइ. ॥३१॥ व्याख्या-हे भदंत! विविक्तानि स्त्रीपशुपंडकवर्जितानि शयनासना SAKASHNEWS ॥९९९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy