SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा । SC4 ॥९९८॥ ॐ4%AC5ॐ यको भूत्वा व्यपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा, ततः पश्चारितद्धिं व्रजति, बुद्धयति ज्ञानदर्शनाभ्यां | सटीक सम्यग् वस्तुवेत्ता भवति, मुच्यते संसारान्मुक्तो भवति, परिनिर्वाति, परि समंतान्निर्वाति, कर्माग्निं विध्याप्य शोतलो भवति, सर्वदुःखानामंतं करोति. ॥ २८ ॥ संयमादिषु सत्स्वपि सुखशातेनैव , प्रवर्तनीयमतस्तत्फलमाह ॥मूलम् ॥-सुहसाएणं भंते जीवे किं जणयइ ? सुहसाए गं अणुसुयत्तं जणयइ, अणुस्सुएणं जीवे अणुकंपए अणुप्भडे विगयसोगे चरित्तमोहणिजं कम्मं खवेइ. ॥२९ । व्याख्या-हे भदंत! हे स्वामिन् ! सुखस्य वैषयिकस्य शातस्तद्गतम्पृहानिवारणेनापनयनं सुखशातस्तेन जोवः किं जनयति ? | | गुरुराह-हे शिष्य ! सुखशातेनाऽनुत्सुकत्वं जनयति, विषयसुखेऽनुत्तालत्वं जनयति. अनुत्सुकश्च जीवोऽनुकंपते, अग्रेतनं जीवं दृष्ट्वाऽनुकंपको दयावान् भवतीत्यर्थः, पुनरनुद्भटोऽभिमानरहितः श्रृंगारादि-16 शोभारहितः स्यात्. पुनस्ताहशः सन् विगतशोकः, इहलौकिककार्यभ्रंशादावपि शोचनं न कुरुते. पुन ||॥९९८॥ स्ताहशो मोक्षार्थी शुभाध्यवसायवर्ती करायनोकषायरूपचारित्रमोहनीयरूपं कर्म क्षपयति. ॥ २९॥ * * ** * For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy