SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ACANCHKARAN नाऽपराधेभ्यः पश्चान्निवर्तनेन व्रतच्छिद्राणि पिदधाति, ब्रतानां प्राणातिपातविरमणादीनां छिद्राण्य| तोचारान् स्थगयति रुणद्धि, पिहितव्रतच्छिद्रः सन् पुनर्जीवो निरुद्धाश्रवो भवति, निरुद्धाश्रवश्च पुनरशबलचारित्रो निर्मलचारित्रोऽष्टसु प्रवचनमातृषूपयुक्तः सन् समितिगुप्तिषु सावधानः सन्नपृथक्त्वः संयमयोगेभ्योऽभिन्नः सन् सुप्रणिहितो विहरति, सुप्रणिहितान्यसन्मार्गान्निषेध्य सन्मामें व्यवस्थापितानींद्रियाणि येन स सुप्रणिहितेंद्रियः सन्मार्गप्रस्थापितेंद्रियः साधुः स्वमार्गे विहरतीत्यर्थः ॥११॥ ४ अत्रातीचारविशुद्धयर्थं कायोत्सर्ग करोति, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-काउसग्गेणं भंते जीवे किं जणयइ ? काउसग्गेणं तीयपडुप्पन्नं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्तेणं जीवे निव्वुइयहियओ ओहरियभरुवभारवहो पसत्थझाणोवगए सुहेणं विहरइ. ॥ १२ ॥ व्याख्या-हे भदंत ! कायोत्सर्गेऽतीचारविशुद्ध्यर्थं कायस्य व्युत्सर्जनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! कायोत्सर्गेणातीतं चिरकालसंभृतं, प्रत्युत्पन्नमासन्नकाले वर्तमानं प्रायश्चित्तमुपचारात्प्रायश्चित्तार्हमतीचारं विशोधयत्यपनयति. विशुद्धप्रायश्चित्तश्च जीवो निवृतं खस्थी BHASHASABHA ॥९८५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy