SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥ मूलम् ॥-वंदणएणं भंते जीवे किं जणयइ ? वंदणएगं नोयागोयं कम्म खवेइ, उच्चागोयं कम्मं निबंधइ, सोहग्गं च अप्पडिहयं आणाफलं निवत्तेइ, दाहीणभावं च जणयइ.॥१०॥ व्याख्या-हे ॥९८४॥ भदंत हे पूज्य ! वंदनकेन गुरूणां द्वादशावतविधिवंदनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! | श्रीगुरूणां वंदनकेन नीचेोत्रं कर्म क्षपयति, गुरूणां वंदनकारी नीचेगोत्रे नावतरतीत्यर्थः, पूर्वबद्धं च क्षपयति. उच्चैगोत्रकर्म बनाति, उच्चैगोत्रेऽवतरतीत्यर्थः, पुनरुच्चैोऽवतीर्णः सन् सौभाग्यं सर्वलोकेषु वल्लभत्वं, पुनरप्रतिहतं केनापि निवारयितुमशक्यमाज्ञाफलमाज्ञातारं प्रभुत्वं निवर्तयत्युत्पादयति. च पुनर्दाक्षिण्यभावं सर्वलोकानामनुकूलत्वं जनयति. ॥१०॥ एतद्गुणोपयुक्तेन साधुना आदी श्वरमहावीरयोस्तीर्थे प्रवर्तमानेनावश्यं प्रतिक्रमणं कार्य, अतस्तत्फलं प्रश्नपूर्वमाह ॥मूलम् ॥–पडिक्कमणेणं भंते जीवे किं जणयइ ? पडिक्कमणेणं वयछिदाइ पेहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते, असु पवयणमायासु उवउत्तो, अपहृते सुप्पणिहिए विहरइ. IP॥ ११॥ व्याख्या-हे भदंत ! प्रतिक्रमणेन जीवः किं जनयति ? गुरुराह-हे शिष्य । प्रतिक्रमणे SKRICACACASSAMMANAS * 555555 सा॥९८४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy