SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीकं ॥८६॥ 90000000000000000000 प्राप्तिर्भवेत्. उपलक्षणत्वादन्येारपरेयुरन्यतरेयुर्वा मा वाभूत्, यः साधुरेवं प्रतिसमीक्षते इति चिंतयति, तं साधुमलाभपरीषहो न तर्जयेत्, नाभिभवेत्. ॥ ३१ ॥ अत्र ढंढणकुमारकथा कस्मिंश्चिद् ग्रामे कोऽपि कृशशरीरी कुटुंबी वसति, अन्येऽपि बहवस्तत्र कुटुंबिनो वसंति, वारकेण ते राजवेष्टिं कुर्वति, राजसत्कपंचशतवाहनानि वाहयंति. एकदा तस्य कृशशरोरिणः पंचशतहलवाहनवारकः समायातः, तेन च वाहिता वृषभाः, भक्तपानवेलायामप्येकोऽधिकश्चाषो दापितस्तदांतरायं कर्म बद्धं. ततो मृत्वासौ बहुकालमितस्ततः संसारे परिभ्रम्य कस्मिंश्चिद्भवे कृतसुकृतवशेन द्वारिकायां कृष्णवासुदेवस्य पुत्रत्वेन समुत्पन्नः, ढंढणेति तस्य नाम प्रतिष्टितं. स ढंढणकुमारः। श्रीनेमिपावेऽन्यदा प्रबजितः, लाभांतरायवशान्महत्यामपि द्वारिकायां हिंडमानो न किंचिदन्नादि लभते, यदि कदाचिल्लभते तदा सर्वथासारमेव. ततस्तेन स्वामी पृष्टः, स्वामिना तु सकलः पूर्वभववृत्तांतस्तस्य कथितः, तेन चायमभिग्रहो गृहीतः परलाभो मया न ग्राह्यः, अन्यदा वासुदेवेन स्वामिनः पृष्टं भगवन्नेतावत्सु श्रमणसहस्रेषु को दुष्करकारकः? स्वामिना ढंढणर्षिरेव दुष्करकारक इत्युक्तं, 1000000000000000000000 ॥८६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy