SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥८५॥ 10000000000000000000 भिक्षार्थं ग्रामप्रवेशनियमो गृहीतः, वन एव तृणकाष्टहारकेभ्यो भिक्षां गृह्णाति, यदि तेभ्यो न प्राप्नोति तदा तप एव करोतीति. यथा बलदेवेन तुच्छलोकेभ्योऽपि भिक्षा मागिता, ततो याश्चापरीषहः सोढस्तथापरैरपि सोढव्यः. एवं याश्चापरोषहे बलदेवकथा. ॥ २९ ॥ अथ याञ्चायां न लभेत तदाऽलाभपरीषहमाह ॥मूलम्॥-परेसु वा समेसिज्जा । भोयणे परिनिट्टिए ॥ लद्धेवि अलद्धे वा। नाणुतपिज पंडिए | ॥३०॥ अजेवाहं न लभामि । अवि लाभो सुएसिया ॥ जो एवं पडिसंचिक्खे । अलाभो तं न तजए ॥३१॥ व्याख्या-साधुः परेषु गृहस्थेषु ग्रासं कवलमेषयेत्, तत्र च भोजने ओदनादौ परिनिष्टिते संपूर्णे सिद्धे वा लब्धे प्राप्ते सति वाथवाऽलब्धेऽल्पे लब्धेऽनिष्टे लब्धे वा पंडितो मुनिर्नानुतृप्येत, लब्धिमानहं यतो मया संपूर्ण मिष्टे वाहारं लब्धं, अनिष्टऽल्पे लब्धे तथा न येतेत्यनुक्तोऽप्यों गृह्यते. ॥ ३०॥ तदा किं कुर्यादित्याह-अद्यैवाहमाहारं न लभामि, अपि संभावनायां संभावयामि, अथैवाहारं न प्राप्त, परं' सुए' इति श्वः प्रभाते आगामिदिने लाभः स्यादाहारस्य DO99-200000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy