SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९६७ ॥ www.kobatirth.org ति. वाऽथवा जिनस्य केवलिनस्त्रयोदशे सयोगाख्ये गुणस्थाने, तथाऽयोगाख्ये च चतुर्दशे गुणस्थाने वर्तमानस्य भवति, एतत्पंचविधं चारित्रं भवति कीदृशं चारित्रं ? ' चयरितकरं 'चयानां कर्मराशीनां रिक्तमभावं करोतीत्येवंशीलं चयानां रिक्तकरं तीथकरैराख्यातं, कर्मराशीनामभावकरं, सामायिकादिपंचविधं चारित्रं कर्मक्षयकारकमित्यर्थः ॥ ३३ ॥ अथ तपोभेदमाह - ॥ मूलम् ॥ तवो य दुविहो वृत्तो । बाहिरोभिंतरो तहा ॥ बाहिरो छविहो वुत्तो । एवमप्भिंतरो तवो ॥३४॥ व्याख्या- तपो द्विविधं प्रोक्तं, बाह्यं तथाभ्यंतरं, बाह्यं षड्विधं प्रोक्त, एवमिति षड्विधमेवाभ्यंतरमपि तपः प्रोक्तं ॥ ३४ ॥ अथ ज्ञानदर्शनचारित्राणां मध्ये मोक्षमार्गे कस्य कीदृशो व्यापारो वर्तते ? तमाह ॥ मूलम् ॥ - नाणेण जाणई भावं । दंसणेण य सदहइ ॥ चरितेण निगिण्हाइ । तवेण परि| सुझई ॥ ३५ ॥ व्याख्या - ज्ञानेन मतिज्ञानादिना भावान् जोवाजीवादीन् जानाति, च पुनर्दर्शनेन भगवद्वचनं श्रद्धया श्रद्धत्ते सत्यत्वेनांगीकुरुते चारित्रेण त्रिरतिप्रयाख्यानेन निगृह्णाति, विषयेभ्यो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९६७ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy