SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९५८ ॥ www.kobatirth.org. जानातीत्यर्थः कस्मिन् क इव ? उदके तैलबिंदुरिव यथोदकस्यैकदेशतो गतोऽपि तैलबिंदु: सर्वमुदकमाक्रामति, तथा तत्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमादशेषेषु तत्वेषु रुचिमान् भवति, | स एवंविधो बीजरुचिर्ज्ञातव्य इत्यर्थः यथा वीजमेकमपि क्रमेणानेकबीजानां जनकं स्यात्, तथास्यापि रुचिर्विषयभेदतो रुच्यंतराणां जनयित्री स्यादिति भावः ॥ २२ ॥ अथाभिगमरुचेः स्वरूपमाह - ॥ मूलम् ॥ सो होइ अभिगमरुई । सुअनाणं जेण अत्थओ दिहं । एक्कारसमंगाई | पन्नगं दिट्टिवाओ य ॥ २३ ॥ व्याख्या - सोऽभिगमरुचिर्भवति, स इति कः ? येन श्रुतज्ञानमर्थतोऽर्थमाश्रित्य दृष्टं येन श्रुतज्ञानस्यार्थोऽधिगतो भवति किं तत् श्रुतज्ञानमित्याह-एकादशांगान्याचारांगादीनि तथा प्रकीर्णकमिति जातित्वादेकवचनं प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादः परिकर्मसूत्रादिः, शब्दादुषांगान्युपपातिकादीनि सर्वाणि येनार्थतो ज्ञातानि भवंति सोऽभिगमरुचिर्भवतीत्यर्थः. ॥ २३ ॥ अथ विस्ताररुचेः स्वरूपमाह- ॥ मूलम् ॥ -- वाण सवभावा । सवपमाणेहिं जस्स उवलद्धा ॥ सव्वाही नयवोहीहि य | वित्था For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥ ९५८ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy