SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीकं ॥९५७ दाज्ञया अचार्याधुपदेशेन रोचमानजीवाजीवादितत्वं तथेति प्रतिपद्यमानो यो भवति, स आज्ञारु-है चिरित्यर्थः. अत्र माषतुषदृष्टांतः, मा रुस, मा तुसेति स्थाने माषतुषेति दृष्टांतोऽस्ति. ॥ २०॥ ॥ मूलम् ॥-जो सुत्तमहिजंतो । सुएण ओगाहई उ सम्मत्तं ॥ अंगेण बाहिरेण य । सो सुत्तरुइत्ति नायवो ॥ २१ ॥ व्याख्या–स सूत्ररुचिख़तव्यः, स इति कः? यः सूत्रमागममधीयानः पठन् सन् सूत्रेणागमेन सम्यक्त्वमवगाहते प्राप्नोति. कीदृशेन सूत्रेण ? अंगेनाचारांगादिना, अथवा बाहिरेण बाह्येनानंगप्रविष्टेनोत्तराध्ययनादिना सम्यक्त्वं गोविंदवाचकवल्लभते, स सूत्ररुचिज्ञेयः ॥२॥ अथ बीजरुचेः स्वरूपमाह ॥ मुलम् ॥–एगेण अणेगाइं । पयाइं जो पसरइ उ सम्मत्तं ॥ उदएव तिल्लबिंदू । सो बीयरुइत्ति नायवो ॥ २२ ॥ व्याख्या-स बीजरुचिरिति ज्ञातव्यः, स इति कः? यः 'सम्मत्तं' इति सम्यक्त्ववान् गुणगुणिनोरभेदोपचारात् सम्यक्त्वशब्देन सम्यक्त्वधार्यात्मैव गृह्यते, तस्मायः सम्यक्त्वी एकेन पदेन जीवादिना, अनेकेषु बहषु पदेषु जीवादिषु तु निश्चयेन प्रसरति, व्यापकबुद्धिमत्त्वेन ॐॐॐॐ ॥९५७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy