SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Se Kailassagersuri Gyarmandie उत्तरा सटोर्क ॥९०६॥ %AESARIAAAAAACHAR समी, मिथ्याकारशब्दस्यार्थं वदति, यदा कुत्रचित्स्खलना स्यात्, तदा तत्र साधुना मिथ्यादुःकृतं मे इति वक्तव्यं, मिथ्याकरणं मिथ्याकारः, मिथ्यादुःकृतदानमित्यर्थः, इयं सप्तमी. अष्टमी सामाचारी तथाकारस्तथा करणं गुरूपदेशं प्राप्य ' तहत्ति' तथास्तु इति कथनमियमष्टमीत्यर्थः. ॥३॥ ॥ मूलम् ॥-अप्भुट्टाणं नवमं । दसमा उवसंपया। एसा दसंगा साहणं । सामायारी पवेइया |॥ ४॥ व्याख्या-अभ्युत्थानं, अभीत्याभिमुख्येनोत्थानमुद्यमनमुद्यमकरणमभ्युत्थानं. अभ्युत्थानस्थाने नियुक्तिकृता निमंत्राणाया एवोक्तरवाद् गृहीतेऽन्नादौ छंदना, अगृहीते तु निमंत्रणा, इत्यनयो दः, तदभ्युत्थानं हि गुरुपूजायां, गुरुपूजा च गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारपानीयादिसंपादनं, अत्राभ्युत्थानं निमंत्रणारूपमेव ग्राह्यं. गुर्वादेशस्य तथास्तु इत्यंगीकरणादनंतरं सर्वकार्ये उद्यमस्य करणमभ्युत्थानमुद्यमनं. इयं नवमी ज्ञेया. उपसंपद् दशमी सामाचारी. अस्याः कोऽर्थः? | साधुरुद्यमवान् भूत्वा आचार्यांतरादधिकज्ञानादिगुणादिसंपत्तिनिमित्तमाचार्यादीनां पार्श्वेऽवस्थान-3॥९०६ ॥ मुपसंपत, इति दशमी ज्ञेया. एषा सामाचारी श्रीतीर्थकरैः प्रकर्षेण वेदिता प्रवेदिताऽधिकं ज्ञाता CHHOSDIES For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy