SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८५८॥ -CRACOCALCIASHASALA जसं ॥८६॥ पंचमहत्वयं धम्मं । पडिवजइ भावओ॥ पुरिमस्स पच्छिमंमि । मग्गे तत्थ सुहावए ॥ ८७॥ युग्मं व्याख्या-केशीकुमारश्रमणो भावतःश्रद्धातः पुरिमस्स' इति प्रथमतीर्थकृतो मार्गे, पश्चिमे पश्चिमतीर्थकरस्य मार्गे, अर्थादादीश्वरमहावीरयोःसुखावहे मार्गे, तत्र तिंदुकोद्याने पंचमहानतरूपं धर्म प्रतिपद्यतेंगीकरोति. किं कृत्वा? गौतमं शिरसा मस्तकेनाभिवंद्य नमस्कृत्य. क्व सति? एवममुना प्रकारेण गौतमेन संशये छिन्ने सति. कीदृशं गौतमं? महायशसं. कीदृशः केशीमुनिः? घोरपराक्रमो रौद्रपुरुषाकारयुक्तः. पूर्व केशीकुमारश्रमणेन चत्वारि व्रतानि गृहीतान्यासन् , तदा गौतमवाक्यात्पंचमहाव्रतान्यंगीकृतानीति भावः ॥ ८७॥ ॥मूलम् ॥ केसीगोयमओ निच्चं । तम्मि आसि समागमो॥ सुयसीलसमुक्करिसो। महस्थविणिच्छओ ॥ ८८ ॥ व्याख्या-तत्र तस्यां नगर्यां केशीगौतमयोर्नित्यं समागम आसीत. तयोः पुनः श्रुतशीलसमुत्कर्षः श्रुतज्ञानचारित्रयोः समुत्कर्षोऽतिशयोऽभूत्. पुनस्तयोरुभयोर्महानर्थविनिश्च- योऽभूत, शिक्षावततत्वादीनां निर्णयोऽभूत्. ॥ ८८॥ AAKAASAN ॥८५८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy