SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir उत्तरा CA% सटीक ॥८५७॥ AE% मिति नामानि, एतादृशैः सार्थकैरभिधानैर्यत्स्थानमुच्यते, तेषां नान्नामों यथा-निर्वाति संतापस्यादू भावात् शीतीभवंति जीवा यस्मिन्निति निर्वाणं. न विद्यते बाधा यस्मिंस्तदवाध निर्भयं. सिध्यति । समस्तकार्याणि भ्रमणाऽभावाद्यस्यामिति सिद्धिः. लोकस्याग्रमग्रभूमिर्लोकाग्रमेव. क्षेमं क्षेमस्य शा-टू श्वतसुखस्य कारकत्वात्क्षेमं, शिवमुपद्रवाऽभावात्. पुनर्यत्स्थानंप्रति महर्षयोऽनाबाधं यथा स्यात्तथा चरंति व्रजंति सुखेन मुनयः प्राप्नुवंति. मुनयो हि चक्रवर्त्यधिकसुखभाजः संतो मोक्षं लभंते इति । भावः ॥८५॥ ॥ मूलम् ॥-साह गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ नमो ते संसयातीत । सव-14 सुत्तमहोयही ॥ ८५॥ व्याख्या-अथ केशीकुमारो मुनिर्गौतमं स्तौति, हे गौतम! ते तव प्रज्ञा सा-5 ४ाध्वी वर्तते, मे ममायं संशयश्छिन्नः, संदेहो दूरीकृतः. हे संशयातीत ! हे संदेहरहित ! हे सर्वसूत्रमहोदधे! सकलसिद्धांतसमुद्र! तुभ्यं नमो नमस्कारोऽस्तु.॥ ८५॥ ॥ मूलम् ॥ एवं तु संसए छिन्ने । केसी घोरपरक्कमे ॥ अभिवंदित्ता सिरसा। गोयमं तु महा C5%4 - NEETACADA 0 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy