SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक HONGER- E 18| ते रागद्वेषादयः, रागद्वेषमोहा एव जीवानां भयदाः, तान् स्नेहपाशान् यथान्यायं वीतरागोक्तोपदे शेन छित्वा यथाक्रमं साध्वाचारानुक्रमेणाहं विहरामि, साधुमागें विचरामि. ॥४३॥ 1८४३॥ ॥ मूलम् ॥--साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं ६ मे कहसु गोयमा ॥ ४४ ॥-व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥४४॥ ॥मूलम् ॥-अंतोहिययसंभूया । लया चिठ्ठइ गोयमा ॥ फलेइ विसभक्स्वीणं । सा उ उद्धरिया कहं ॥४५॥ व्याख्या-हे गौतम! सा लता सा वल्ली त्वया कथं केन प्रकारेणोध्धृतोत्पाटिता? सा का? या लता अंतर्हृदयसंभूता सती तिष्टति. अंतर्हृदयं मन उच्यते, एतावता मनस्यद्गता, पुनर्या वल्ली विषभक्ष्याणि फलानि फलति. विषवद्भक्ष्याणि विषभक्ष्याणि विषफलानि निप्पादयति, पर्यंतदारुणतया विषोपमानि फलानि यस्या लताया भवंति. ॥४५॥ ॥मूलम् ॥-तं लयं सबसो छित्ता । उद्धरित्ता समूलियं ॥ विहरामि जहानायं । मुक्कोमि H॥८४३1 ला विसभक्खणा ॥ ४६॥ व्याख्या-गौतमो वदति हे मुने! तां लतां सर्वतः सर्वप्रकारेण छित्वा खं PRASHAGRAAe SH-13 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy