SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagersuri Gyarmande उत्तरा- »--4- ॥८४२॥ e -* विहरसी मुणी ॥ ४०॥ व्याख्या-पुनः केशी वदति, हे गौतममुने ! लोके संसारे बहवः शरीरिणः || सटाके पाशबद्धा दृश्यंते, त्वं मुक्तपाशः सन् लघूभृतो वायुरिव कथं विहरसि ? ॥ ४० ॥ अथ गौतमः प्राह ॥ मूलम् ॥ ते पासे सवसो छित्ता। निहंतूणं उवायओ ॥ मुक्कपासो लहुप्मृओ । विहरामि अहं मुणी ॥ ४१ ॥ व्याख्या-हे केशीमुने! तान् पाशान् सर्वशः सर्वान् छित्वा, पुनस्तान् पाशानुपायतो निस्संगादित्वाभ्यासान्निहत्य पश्चान्मुक्तपाशो बंधनरहितः सन् लघूभूतोऽहं विहरामि. ॥४१॥ ॥ मूलम् ॥-पासा इइ के वुत्ते । केसी गोयममववी ॥ तओ केसी दुवंतं तु । गोयमो इणमववी ॥ ४२ ॥ व्याख्या-इति गौतमवाक्यादनंतरं केशीश्रमणो गौतममब्रवीत, हे गौतम! पाशाः के उक्ताः? बंधनानि कान्युक्तानि? तत इति पृच्छंतं केशीकुमारमुनि गौतम इदमुत्तरमब्रवीत्. ॥४२॥ ॥ मूलम् ॥--रागदोसाइओ तिवा । नेहपासा भयंकरा ॥ ते छिंदित्त जहानायं । विहरामि जहक्कम ॥ ४३ ॥ व्याख्या-हे केशीमुने! जीवानां रागद्वेषादयस्तीत्राः कठोराश्छेत्तुमशक्याः स्नेहपा- IP८४२. |शा मोहपाशा उक्ताः, कीदृशास्ते स्नेहपाशाः? भयंकरा भयं कुर्वतीति भयंकराः, रागद्वेषावादौ येषां * * For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy