SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा ८०७॥ COLUSICALCORRENC3%-15 स्मादावामगंधनकुलोत्पन्नसर्पतुल्यौ भवाव इति भावः. तस्मात्त्वमिदानी संयमे चारित्रे निभृतो नि सटीक श्चलः सन् चर? साधुमार्गे विचरेत्यर्थः ॥४४॥ ॥ मूलम् ॥-जइ तं काहिसि भावं । जा जा दिच्छसि नारीओ॥ वायाविद्धोव हढो। अट्टिअप्पा भविस्ससि ॥४५॥ व्याख्या-हे मुने! यदि स्वं भावं भोगाभिलाषं करिष्यसि, यां यां नारी द्रक्ष्यसि, अर्थाद्यां यां सुरूपां नारी दृष्ट्वा भोगाभिलाषं करिष्यसि, तदा त्वमस्थिरात्माऽस्थिरचित्तो | भविष्यसि. क इव? वाताविद्धो हठ इव. हठो वनस्पतिविशेषः शेवालः, यथा पानीयोपरि शेवालो वातेन प्रेरितोऽस्थिरो भवति, तथा त्वमप्यतिरूपवती कामिनों दृष्ट्वा कामाभिलाषी सन्नस्थिरचित्तो। भविष्यसि. ॥४५॥ ॥मलम् ॥-गोवालो भंडपालो वा । जहा तद्दवनिस्सरो॥ एवं अणिस्सरो तंपि । सामन्नस्स भविस्ससि ॥४६॥ व्याख्या-हे मुने! तथा त्वमपि श्रामण्यस्य साधुधर्मस्यानीश्वरो भविष्यसि, im८०७॥ भोगाभिलाषकरणेन संयमफलस्याऽभोक्ता भविष्यसि. क इव? गोपाल इव, वाऽथवा भांडपाल इव. MCOLOGICAL- HS For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy