SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Manar Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोक ॥७८८॥ Jo+MI-RECORDCREACTIONS द्रविजयप्रमुखा दश दशार्हा भ्रातरो विद्यते, तेषु दशसु लघुाता वसुदेवोऽस्ति, तथापि वसुदेवपुत्रो विष्णुरभूत् , तेन वसुदेवस्यैव वर्णनं कृतं. कीदृशो वसुदेवः? महार्द्धिकः, छत्रचामरादिविभूतियुक्तः, पुनः कीदृशः? राजलक्षणसंयुतः, हस्तपादयसेतलेषु राज्ञो लक्षणानि चक्रस्वस्तिकांकुशवज्रध्वजच्छत्रचामरादीनि, तैः सहितः, अथवौदार्यधैर्यगांभीर्यादिसहितः ॥१॥ ॥ मूलम् ॥-तस्स भज्जा दुवे आसि । रोहिणी देवई तहा ॥ ताय दोलंपि दो पुत्ता । अइहा रामकेसवा ॥२॥ व्याख्या-तस्य वसुदेवस्य द्वे भायें आस्तां, रोहिणो तथा देवको. यद्यपि वसुदेवस्य द्वासप्ततिसहस्रं दारा आसन्, तथाप्यत्रोभयोरेव कार्याद्रोहिणीदेवक्योरेव ग्रहणं कृतं. तयो रोहिणीदेवक्योयोों पुत्रावभृता. तो पुत्रौ कौ? रामकेशवी. कीदृशौ तौ? अभिष्टो मातापित्रोरधिकवल्लभी. ॥२॥ ॥मूलम् ।।-सोरियपुरंभि नयरे । आसि राया महड्डिए ॥ समुद्दविजए नामं । रायलक्खणसंजुए ॥३॥ व्याख्या-सौर्यपुरे नगरे समुद्रविजयो राजा महर्द्धिक आसीत्. कीदृशः समुद्र ॥७८८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy